SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तत्तो य अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिआ, वच्चंतयरामरं ठाणं ॥ २ ॥ ' ( रत्नसञ्चयः ३९४,३९५ ) 'सामाइयंमि उ कए, चाउज्जामं अणुत्तरं धम्मं । तिविहेणं फासंतो, सामाइयसंजओ स खलु ॥ ३ ॥ छित्तूणं परियागं, पोराणं जो ठवेइ अप्पाणं । धम्मंमि पंचजामे, छेओवट्ठावणो स खलु ॥४॥ परिहरइ जो विसुद्धं, पंचज्जामं अणुत्तरं धम्मं । तिविहेणं फासतो, परिहारियसंजओ स खलु ॥५॥ लोभाणू वेअंतो, जो खलु उवसामओ व खवगो वा । सो सुहुमसंपराओ, अहखाया ऊणओ किंचि ॥६॥ उवसंते खीणंमि व, जो खलु कम्मंमि मोहणिज्जंमि । छउमत्थो व जिणो वा, अहखाओ संजओ स खलु ॥७॥ ' (सम्बोधप्रकरणम् ७६१, ७६३, ७६५, ७६७, ७६९) तथा व्रतानि साधूनां पञ्चैव प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रह विरतिरूपाणि महाव्रतानि । यदाह - " 'पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । सव्वनिवित्तीइ जई - ण हुंति पंचेव य वयाई ॥ १ ॥ तसाणं थावराणं च, जं जीवाणमहिंसणं । तिविहेणावि जोगेणं, पढमं तं महव्वयं ॥ २ ॥ कोहलोहाइओ वावि, मुसावायस्स वज्जणं । तिविहेणावि जोगेणं, तं च बीयं महव्वयं ॥ ३ ॥ १ सुहुमं बायरं वावि, परदव्वं नेव गिण्ह । २ तिविहेणावि जोगेणं, तं च तइयं महव्वयं ॥४॥ ३ 'ओरालि अवेउव्विअ, परिवज्जेइ मेहुणं । तिविहेणावि जोगेणं, तं चउत्थं महव्वयं ॥ ५ ॥ १. पुस्त 'सचित्ताचित्तवत्थूणं जमदिण्णाण वज्जणं' इत्यपि । २. ब पुस्तके तं' इत्यपि। ३. ब पुस्तके - 'दिव्वमणुस्सतेरिच्छं, मेहुणस्स विवज्जणं' इत्यपि ॥ पञ्च महाव्रतानि - - 'तइयं ...१६९...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy