SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (२२४.) उपयोगी इतिहास. उपयोगी इतिहास. (शार्दूल विक्रीडित.) श्रीमद् विक्रमतः ख-बाण हुत भुक् काले मुनींद्र रथो आचीर्णा च चतुर्दशी, रवि युगे काले च चैत्यस्थितिः वस्वभ्राभ्रकुभिश्च पौषधभवो, वेदाग्निरुदै स्तथा राकांकः, शशि-शून्य-भास्करभव श्चामुंडिको नैष्टिकः १ हुनंदेद्रियरुद्रकालजनितः पक्षोस्ति राकांकितो, वेदाभ्रारुणकाळ औष्ट्रिकभवो, नंद कालेचलः, पद्व्यर्केषुच साधुपूर्णिम इति, व्योमेंद्रियार्के पुनः वर्षे त्रिस्तुतिको, क्षमंगळरवौ गाढक्रिय स्तापसः O १ वीरात् १६४ वर्षे चंद्रगुप्त राजा थयो. २ , ४७० वर्षे विक्रम संवत् चाल्यो , ६०५ वर्षे शालिवाहन राजानो शक चाल्यो. . ,, ६०९ वर्षे दिगंबर नीकल्या. ५ , ६७० वर्षे साचोरमां वीरस्वामिनी प्रतिमा स्थपाइ. ६, ८२० वर्षे चौदशनी पांखी चाली. (शतपदीमा चोथ थया केडे केटलेक काले चौदश थइ कही छे.) ७ वीरात् ८८२ वर्षे चैत्यवास मंडायो. ,, ९८० वर्षे देवद्धि गणिये सूत्रो पुस्तके लख्यां. , ९९३ वर्षे काळिकाचार्ये चोथनी पर्युषणा करी. ,, १००० वर्षे देवद्धिगणि दिवंगत थतां पूर्व विच्छेद थया. , १००८ वर्षे पौषधशाळामां वास मंडायो. م ه
SR No.022231
Book TitleShatpadi Bhashantar
Original Sutra AuthorN/A
AuthorMahendrasinhsuri
PublisherRavji Devraj Shravak
Publication Year1895
Total Pages248
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy