SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ११ १६ ( २०१) ( उपजातिवृत्तम् ) यथा विधुः षोडशभिः कलाभिः, संपूर्णतामेत्य जगत् पुनीते। ग्रन्थस्तथा षोडशभिः प्रकाशै-श्यं समग्रैः शिवमातनोतु ॥६॥ मथ:-( यथा ) भ ( विधुः ) यद्रमा ( षोडशभिः ) सोण ( कलाभिः ) जाया-पोताना विमानना विभागाकडे ( संपूर्णतां ) राहुना भावने तने पोताना विमाननी सर्व प्रमाने ( एत्य ) पाभीने ( जगत् ) संपूर्ण पृथ्वीम ने ( पुनीते ) Hu ४२ छ, ( तथा ) ते प्रमाणे ( अयं ) २॥ ( ग्रन्थः ) शांतसुधारस नामनु शास्त्र ( समग्रैः ) समस्त ( षोडशभिः ) सण (प्रकाशैः ) प्रशावडे-४२।१डे भव्यवाने (शिवं ) ४८यानी ५२५राने ( आतनोतु ) विस्तारी. १. (इन्द्रवज्रावृत्तम्) यावजगत्येष सहस्रभानुः, पीयूषभानुश्च सदोदयेते । तावत् सतामेतदपि प्रमोदं, ज्योतिःस्फुरद्वाङ्मयमातनोतु ॥७॥ मथ:-( यावत् )२८॥ ४पर्यत (जगति) तने विषे ( एषः ) ॥ माते। ( सहस्रभानुः ) १२ डिवाणी सूर्य ( पीयूषभानुश्च ) सने सभृत २४वाण। यद्र ( सदा) निरंत२ ( उदयेते ) ४१६ ४२ छे. ( तावत् ) तेरा ॥ पर्यत ( एतदपि ) मा ५ ( स्फुरद्वाङ्मयं ) सह विसत ज्ञानवाणु शांतसुधारस नामनु शाख ते ३५ ( ज्योतिः ) याति (सतां) सत्पुरुषाना (प्रमोदं) मानने ( आतनोतु )विस्तारी. ७ । इति प्रशस्तिः । FOODOGGEGe: १ २ ३
SR No.022228
Book TitleShant Sudharas Sankshep
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherKunvarji Anandji
Publication Year1939
Total Pages238
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy