SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ - लकूपदृष्टान्तविशदीकरणं । अनुक्रमणिका (२) ........... ....... ............... (१) श्रीवर्धमानजिननमस्काररूपं मङ्गलम प्रथमा मूलगाथा. ................पर (३) द्रव्यस्तवे कूपदृष्टान्तस्य विशदीकरणं विषयः. (४) भगवतश्चत्वारो मूलातिशयाः ............... (५) द्वितीया गाथा ................................................................................................ (६) असंपूर्णसंयमवतां गृहिणां स्नानपूजादिको द्रव्यस्तव: करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं .... (७) पूर्वपक्षः - पश्चाशकपाठो द्रव्यस्तवे सदोषत्वप्रतिपादक: सर्वथा निर्दोषत्वनिषेधकश्च ........... (८) पञ्चाशकस्य वृत्तिसमन्वितः पाठः ........ (९) पञ्चाशकवृत्तौ द्रव्यस्तवस्य सर्वथा निर्दोषत्वाभावप्रतिपादनस्य खण्डनम् ............. .......... (१०) पञ्चाशकवृत्तौ 'धमार्थप्रवृत्तावपि अल्पस्य पापस्यावश्यं बन्धः' इति कथनम् ........... (११) सुसाधोः अनेषणीयदानेऽल्पपापबहुनिर्जराप्रतिपादकस्य भगवतीपाठस्य पञ्चाशकवृत्तौ कथनम् ....... (१२) पञ्चाशकवत्तौ ग्लानसेवानन्तरं पञ्चकल्याणकप्रायश्चित्तस्य वर्णनम.... (१३) पञ्चाशकपाठसमाप्तिः पूर्वपक्षस्य महोपाध्यायोपरि पञ्चाशकपाठनिह्नवकरणारोपश्च ............ (१४) तृतीया गाथा.. (१५) उत्तरपक्षः - विधिविरहवति भक्तिसहितेऽनुष्ठानेऽल्पपापकथनपरं पञ्चाशकवचनम्.. (१६) चतुर्थी गाथा. था................................. (१७) पञ्चाशकपाठगतस्य 'कहं चि' पदस्य गूढोऽर्थः ................................. (१८) विधिविरहभक्तिकालीनमेव जिनपूजादिकं अल्पपापयुक्तम्............. (१९) 'यतनाविशेषेण प्रवर्तमानस्य सर्वथाऽपि कायवधो न भवति' इति पञ्चाशकस्यैव स्पष्टपाठ: ..... (२०) प्रमादरूपः कायवध एव प्रतिषेध्यः .................. .............. (२१) जलपुष्पोपनयनादिरूप: पूजाविधिस्वरूप: कायवधस्तु ज्ञात्वाऽपि कर्त्तव्यः प्रतिपादितः (२२) अप्रवृत्तेः निन्दारूपोऽर्थवादो विध्याक्षेपकः ... (२३) हिंसासामान्यनिषेधः पदार्थवाक्यार्थादिविचारणायां अविधिनिषेधपर एव ........... (२४) 'अल्पायुर्बन्धकारणानि त्रीणि' इति प्रतिपादक: स्थानाङ्ग, तद्रहस्योद्घाटनं च....... (२५) अशुद्धदानादिदृष्टान्तैः सह अशुद्धजिनपूजाया एव उपमा उचिता। .............. (२६) जिनपूजा दानादिचतुष्कतुल्यफलवतीति महानिशीथपाठस्तद्रहस्यं च............... (२७) बृहत्कल्पभाष्यगाथायाः 'संविग्गभावियाणं...' इत्यादिरूपायाः रहस्यम्.. (२८) 'संथरणंमि अशुद्धं' इति निशीथभाष्यगाथामाश्रित्य निरूपणम्.. (२९) गीतार्थताद्यभावे एवापवादसेवनेऽल्पपापसम्भवः, नान्यथा..................... (३०) व्यवहारतो बाधकमबाधकम् .................. ............ .........
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy