________________
ફૂપદૃષ્ટાંતવિશદીકરણ | ગાથા : ૫
मन्वय :
४३
विसद्दो सम्भावने, दृष्टान्तो ऽननुगुणः, सामण्णाणुमईए सूरी पुण अंसओ बाहं पयंसेइ ।। ५ ।।
गाथार्थ :
पंयाशऽ-४-१०मां ‘अपि' शब्द संभावनामां छे. पू. अलयहेवसूरि મહારાજે પૂજામાં આપેલું અશુદ્ધદાનનું દૃષ્ટાંત અનનુગુણ છે.
અહીં પ્રશ્ન થાય કે, પૂ. અભયદેવસૂરિ મહારાજે કરેલું અનુમાન કઈ રીતે સંગત થાય છે તેથી કહે છે
સામાન્ય અનુમિતિમાં પૂ. અભયદેવસૂરિ વળી અંશથી બાધને जतावे छे. ॥५॥
टीडा :
सदोषमपि स्नानादि (दी) त्यत्रापिशब्दः सम्भावने, तेन (न) सर्वं सदोषमेव, यतनादिसत्त्वे भावोत्कर्षे दोषाभावात् । दृष्टान्तोऽशुद्धदानरूपः शुद्ध जिनपूजायामननुगुणोऽननुकूलः । सूरिः = अभयदेवसूरिः पुनः, सामान्यानुमितौ = स्नानत्वपूजात्वाद्यवच्छेदेन निर्दोषत्वानुमितो " न चैतदाऽऽगमानुपाती " त्यादिना अंशतो बाधं प्रदर्शयति । विधिविरहितायाः पूजायाः कर्दमोपलेपादितुल्योऽल्पदोषो (कर्दमोपलेपादितुल्याल्पदोषदुष्टत्वात्) दुष्टत्वात्। भवति चांशतो बाधप्रतिसन्धानेऽवच्छेदकावच्छेदेनाऽनुमितिप्रतिबन्धः | सामानाधिकरण्येनानुमितौ तु नायमपि दोष इति विभावनीयं सुधीभिः ।।५।।
.....
-
* टी$ाभां कर्दमोपलेपादितुल्यो ऽल्पदोषो दुष्टत्वात् ५४ छे, त्यां कर्दमोपलेपादितुल्याल्पदोषदुष्टत्वात् पाठनी संभावना छे अने ते भुष अर्थ उरेल छे.
टीडार्थ :
सदोषमपि ऽननुकूलः । भयाश गाथा -४ -१०मां सदोषमपि स्नानादि= सहोष भाग स्वावाहि खेम धुं खेमां 'अपि' शब्द संभावनामां छे. तेथी पूभाणमां કરાતા સર્વ સ્નાનાદિ સદોષ જ નથી; કેમ કે, યતના હોતે છતે ભાવના ઉત્કર્ષમાં દોષનો અભાવ છે=કર્મબંધરૂપ દોષનો અભાવ છે.
K-4