SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा 00000000000000000000000000000000 El.d. ५ शनी सा छे. तो अनामिहेश विषय डोय छे. ६.d. “श्वेतांन२ - हिनहि पक्षो स॥२॥ छ." 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 ____ यशो० : आभिनिवेशिकमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधं जमालिगोष्ठामें माहिलादीनाम् । उक्तं च व्यवहारभाष्ये - मइभेएण जमाली पुट्विं वुग्गाहिएण गोविंदो । संसग्गीए भिक्खू गोट्ठामाहिल अहिणिवेसा ।। त्ति । चन्द्र० : एवमनाभिग्रहिकस्य बहुभेदानभिधायाधुना आभिनिवेशिकस्य बहुभेदान् प्रदर्शयति *- आभिनिवेशिकमपि मतिभेदाभिनिवेशेत्यादि, मतिभेदश्चाऽभिनिवेशश्च आदौ यस्य स - * मतिभेदाभिनिवेशिकादिः, स चासौ मूलभेदश्च । तस्मात् अनेकविधं = अनेकप्रकारं है जमालिगोष्ठामाहिलादीनां = मतिभेदाज्जमालेः, अभिनिवेशाच्च गोष्ठामाहिलादेः इति । * एतस्मिन्नर्थे शास्त्रपाठमाह - उक्तं चेत्यादि । व्यवहारभाष्यसंक्षेपार्थस्त्वयम् - मतिभेदेन * जमालिः, पूर्वं व्युद्ग्राहितेन गोविन्दः । संसर्गाद् भिक्षुः, अभिनिवेशाद् गोष्ठामाहिलः - इति। ___ अत्र 'क्रियमाणं कृतम्' इति या सम्यग् मतिः, तस्य भेदेन 'कृतमेव कृतम्' इति । मत्यन्तररुपेण जमालिराभिनिवेशिकोऽभवत् । जैनदीक्षास्वीकारात्प्रागेव "जैनं दर्शनं मिथ्या" * इत्यादिना जैनदर्शनं प्रति द्वेषप्राप्तिः पूर्वं व्युद्ग्राहितम् । तेन गोविन्द आभिनिवेशिकोऽभवत् । स हि जैनदर्शनं जेतुं बहुशो जैनदीक्षा गृहीत्वा जैनसिद्धान्तं पठित्वा तत्खण्डनं कर्तुं प्रायततेति। भिक्षुस्तु संसर्गेनाभिनिवेशिकोऽभवत् । गोष्ठामाहिलस्तु दुर्बलिकापुष्यमित्रविषयकमत्सररुपाद् * अहंकाररुपाद् निजपदार्थदृढरागरुपाच्चाभिनिवेशाद् आभिनिवेशिकोऽभवदिति । ચન્દ્ર) : આભિનિવેશિક મિથ્યાત્વ પણ મતિભેદ, અભિનિવેશ વિગેરે મૂલભેદથી તે અનેક પ્રકારનું છે. જમાલિને મતિભેદથી, ગોષ્ઠામાહિલને અભિનિવેશથી આ મિથ્યાત્વ છે थयु. વ્યવહારભાષ્યમાં કહ્યું છે કે “જમાલિ મતિભેદથી, પૂર્વ યુગ્રાહિત વડે (પૂર્વની ૪ ખોટી ચડામણી-ગેરસમજ વડે) ગોવિંદ, સંસર્ગ વડે ભિક્ષુ અને અભિનિવેશ વડે गोठाभाडि सात्मिनिवेशि थय." (मही "क्रियमाणं कृतं" मे भतिने जो "कृतं * कृतं" मेवी मति मासिनी 25. सा मतिमेहना दीधे ते मालि. मिथ्यात्वी बन्यो. 双双双双双双双双琅琅琅琅琅双双双双双双双双双双双双双双双双赛双双双双双赛赛瑟瑟双双双双双双双双双双双双双双双双双寒寒寒寒寒寒寒寒寒寒双双双双器 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૩.
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy