SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ धमपरीक्षा 级城规规规赛環球赛规规规规赛规规赛规双双涨规规其观球赛表戏球球球赛球球球球球球赛我跟魏球球球球球球球球球球球赛裁球球球球球球 ॥ नमोऽस्तु तस्मै जिनशासनाय ॥ ॥ णमोऽत्थु णं समणस्स भगवओ महावीरस्स ॥ મહામહોપાધ્યાય શ્રી લઘુહરિભદ્રબિરુદધારી યશોવિજયજી મહારાજવિરચિત धर्मपरीक्षा-भाग-३ ગ્રન્થ ઉપર चन्द्रशेखरीया टीमने गुराती विवेयन. विशाललोचनदलं, प्रोद्यद्दन्तांशुकेसरम् । प्रात:रजिनेन्द्रस्य, मुखपद्मं पुनातु वः ।। यशो० : तदेवमभव्यस्याप्याभिग्रहिकं मिथ्यात्वं भवतीति प्रदर्शयितुमाभिग्रहिकस्य र षड्भेदा उक्ताः, अथानाभिग्रहिकादीनामपि सामान्येन बहुप्रकारत्वं निर्दिशनेतेषु गुरुलघुभावं * में विवेचयति - चन्द्र० : एवं = अनन्तरोदितरीत्या अभव्यस्यापि = न केवलं भव्यस्यैवेत्यपि-* शब्दार्थः । अथ = अधुना अनाभिग्रहिकादीनामपि = न केवलमाभिग्रहिकस्येत्यपिशब्दार्थः, अत्रादिशब्दादाभिनिवेशिकादिपरिग्रहः । सामान्येन = नियतसंख्यकानां प्रकाराणामप्रतिपादनेन । यथा हि आभिग्रहिकस्य षट्संख्याकाः प्रकारा अभिहिताः, तथाऽनाभिग्रहिकानां न कथयिष्यति ग्रन्थकृदिति भावः, अथवा बहुप्रकाराणामाकाराप्रतिपादनेनेति । यथा हि आभिग्रहिके में में षट्प्रकाराणामाकाराः सूत्र एव प्रदर्शिताः, तथाऽनाभिग्रहिकादीनां नात्र प्रदर्श्यत इति भावः ।। अत एवाह - बहुप्रकारत्वं = बहवोऽनियतसंख्याकाः प्रकारा यस्य तद् बहुप्रकारं, तत्त्वम् * । एतेषु = आभिग्रहिकादिषु पञ्चषु मिथ्यात्वेषु गुरुलघुभावं = एतेषां मध्ये कतरमिथ्यात्वं र गुरु, कतरच्च लघु इत्यादि । ચન્દ્રઃ આ પ્રમાણે “અભવ્યને પણ આભિગ્રહિક મિથ્યાત્વ છે” એ દેખાડવા માટે જે આભિગ્રહિકના છ ભેદો કહ્યા. હવે અનાભિગ્રહિકાદિ મિથ્યાત્વોની પણ સામાન્યથી બહુપ્રકારતાને દેખાડતા ગ્રન્થકાર તે પાંચ મિથ્યાત્વોમાં ગુરુ-લઘુ ભાવનું વિવેચન કરે છે 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 મહામહોપાધ્યાય ચવિજયજી વિરચિત ધર્મપરીક્ષા - ચશોખરીયા ટીકા + ગુજરાતી વિવેચન સહિત કે ૧
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy