SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ************************** ધર્મપરીક્ષા नन्वेवमपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता, तथाऽपि भिन्नमार्गस्थानां मध्यस्थानामपि मिथ्यादृशां कथमेषा संभवति ? जैनमार्गक्रिययैवाव्युत्पन्नदशायामपुनर्बन्धकत्वसिद्धेः, बीजाधानस्यैव तल्लिङ्गत्वात्, तस्य च सर्वज्ञवचनानुसारिजिन★ मुनिप्रभृतिपदार्थकुशलचित्तादिलक्ष्यत्वाद् । ************** यशो० : चन्द्र० : पूर्वपक्षो वस्तुव्यवहारतो जैनधर्मे स्थितानामेवापुनर्बन्धकादीनां प्रधानद्रव्याज्ञां मन्यमानो व्यवहारतो जैनधर्माद् बहिः स्थितानां बौद्धादीनां च प्रधानद्रव्याज्ञामस्वीकुर्वन् महोपाध्यायं खण्डयितुं प्रयतते - ननु एवं उपदेशपदपाठानुसारेण अपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता इति अस्माकमभिमतम् । तथाऽपि = अपुनर्बन्धकस्य प्रधानद्रव्याज्ञासिद्धावपि भिन्नमार्गस्थानां साङ्ख्यबौद्धादीनां मध्यस्थानामपि = आस्तां तावत्कदाग्रहिणां इत्यपिशब्दार्थः, मिथ्यादृशां कथं एषा = प्रधानद्रव्याज्ञा सम्भवति ? | = = ननु किमर्थं न सा सम्भवेत्तेषाम् ? किमत्र बाधकम् ? इत्यतः पूर्वपक्षो बाधकमाहजैनमार्गक्रिययैव जिनेश्वरपूजासामायिकप्रतिक्रमणस्नात्रमहोत्सवादिरूपयैव, न तु शङ्करपूजादिभिरित्येवकारार्थः । अव्युत्पन्नदशायां स्याद्वादपरिज्ञानाभावदशायां, मिथ्यात्वगुणस्थानक इति भावार्थ:, अपुनर्बन्धकत्वसिद्धेः । तथा च यतो मिथ्यात्वदशायां जैनक्रिययैवापुनर्बन्धकत्वं ज्ञायते, ततो न साङ्ख्यबौद्धादीनां जैनक्रियाभावाद् अपुनर्बन्धकत्वं, ततश्च न तेषां प्रधानद्रव्याज्ञेति । इत्थञ्च जैनक्रियावन्त एवापुनर्बन्धकाः सम्भवन्ति, न त्वन्य इति पूर्वपक्षस्योत्सूत्राभिप्रायः । ननु “मिथ्यात्वदशायां जैनमार्गक्रिययैवापुनर्बन्धकत्वं स्यात् " इति भवता पूर्वपक्षेण कुतो निर्णीतम् ? इत्याशङ्कायां पूर्वपक्ष: प्राह - बीजधानस्यैव सम्यग्दर्शनादेर्बीजं गुणानुरागः, तदाधानस्यैव, न त्वन्यस्येत्येवकारार्थः, तल्लिङ्गत्वात् = अपुनर्बन्धकत्वलिङ्गत्वात् । तथा च यतो बीजाधानमेवापुनर्बन्धकत्वज्ञापको हेतु:, ततो जैनमार्गक्रिययैव अपुनर्बन्धकत्वसिद्धिरिति सिद्धम् । = = ननु हे पूर्वपक्ष ! भवतु नाम बीजाधानस्य अपुनर्बन्धकत्वलिङ्गत्वम् । परन्तु एतावन्मात्रेण एतत्कथं सिद्धेत्, यदुत् "जैनमार्गक्रिययैवापुनर्बन्धकत्वं भवेत्, नान्यथा" ? इति । पूर्वपक्ष: प्राह - तस्य च = बीजाधानस्य च सर्वज्ञवचनानुसारीत्यादि, सर्वज्ञवचनानुसारि यज्जिनमुनिप्रभृतिषु पदार्थेषु कुशलचित्तादि, तल्लक्ष्यत्वात् । अत्रादिपदात् कुशलवाक्काययोः મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત * ૧૧૯
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy