SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ DOODOOOOOOOOOOOOOOOOOOOOOOOO00000000000शक्षा भी पुद्गलपरावर्तकालप्रमाणा प्रतिपादिता, तस्य का गतिः ? इति शङ्कायाः समाधानं तु ग्रन्थकृदने में में करिष्यति इत्यधुना धैर्यमवलम्बनीयम् । ચન્દ્રવ: કાયસ્થિતિસ્તોત્રમાં તો વ્યવહારિકોની ઉત્કૃષ્ટ કાયસ્થિતિ અસંખ્યાતપુદ્ગલપરાવર્તકાળ જેટલી જ બતાવેલી છે, તો એનું શું? આવી શંકાનું સમાધાન કે ગ્રન્થકાર આગળ કરશે એટલે હમણા ધીરજ ધરવી. यशो० : ननु प्रज्ञापनावृत्तौ व्यावहारिकाणामुत्कर्षतोऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्त्तस्थितिः, तत ऊर्ध्वं चावश्यं सिद्धिरिति स्फुटं प्रतीयते । चन्द्र० : पूर्वपक्षः पुनः शङ्कते - ननु इत्यादि स्पष्टम् । ચન્દ્રઃ પૂર્વપક્ષ : પ્રજ્ઞાપના સૂત્રની ટીકામાં તો એ વાત સ્પષ્ટ જણાય છે કે, “વ્યાવહારિકોની ઉત્કર્ષથી પણ કાયસ્થિતિ આવલિકાના અસંખ્યયભાગ જેટલા કપુદ્ગલપરાવર્ત જેટલી હોય છે અને ત્યારબાદ અવશ્ય મોક્ષ થાય છે.” 双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双 यशो० : तथा च तद्ग्रन्थः - 'ननु यदि वनस्पतिकालप्रमाणमसंख्येयाः पुद्गलपरावर्तास्ततो में यद् गीयते सिद्धान्ते 'मरुदेवाजीवो यावज्जीवभावं वनस्पतिरासीद्' इति तत्कथं स्यात्? कथं । वा वनस्पतीनामनादित्वम्? प्रतिनियतकालप्रमाणतया वनस्पतिभावस्यानादित्वविरोधात् । तथाहि-असंख्येयाः पुद्गलपरावर्तास्तेषामवस्थानमानं; तत एतावति कालेऽतिक्रान्ते । * नियमात्सर्वेऽपि कायपरावर्तं कुर्वते, यथा स्वस्थितिकाले सुरादयः ।। FOLKAKKAKKAKKAKKKAKKAKAKKAAKAAKAKAAKAKKAKKKAKERAKKAKKARXXXXXXXXXXXXXXXXX में चन्द्र० : तथा च तद्ग्रन्थः = प्रज्ञापनासूत्रवृत्तिपाठः । तत्कथं स्यात् ? = मरुदेवाजीवस्य यावज्जीवभावं = अनादिकालतो वनस्पतित्वं कथं भवेत् ? यतोऽनादिकालतस्तस्य । वनस्पतित्वसद्भावे तस्य वनस्पतौ अनन्ता पुद्गलपरावर्ता अतीताः स्युः, वनस्पतिकायस्थितिअश्चासंख्येया एव पुद्गलपरावर्ता इति स्पष्टं विरोध इति । * शङ्कान्तरमाह - कथं वा इत्यादि । तत्र कारणमाह - प्रतिनियतकालप्रमाणतया = " * असंख्येयपुद्गलपरावर्तात्मकः परिमितः काल एव प्रमाणं येषां ते, तेषां भावः, *प्रतिनियतकालप्रमाणता, तया । अनादित्वविरोधात् = अनादित्वस्यासम्भवात् । तथा च -2 वनस्पतयः, न अनादयः, प्रतिनियतकालप्रमाणत्वात्, देवादिभववत्-इत्यनुमानं फलितम्। મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચોખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૮૨
SR No.022211
Book TitleDharm Pariksha Part 02
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages178
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy