________________
weconococccccceleracrorecoroceroorcedeoroooooooooooooooooooooor धर्मपरीक्षा Dog * यशो० : यत्पुनरत्र - 'भूयोभूयः परिभ्रमणेऽप्युक्तासंख्येयपुद्गलपरावर्तानतिक्रम
एव, आवलिकाऽसंख्येयभागपुद्गलपरावर्तानामसंख्यातगुणानामप्यसंख्यातत्वमेवेति प्रतीतो से * कुतो 'भूयो-भूयः' शब्दाभ्यामानन्त्यकल्पनाया गन्थोऽपि, तेन भूयोभूयः परिभ्रमणेऽप्य* संख्यातत्वं तदवस्थमेव । अत एव तावता कालेन व्यावहारिकाणां सर्वेषामपि सिद्धिर्भणिता ? *इति परेण स्वमतं समाहितं, म चन्द्र० : यत् = एतत्पदस्य "समाहितम्" इतिपदेनान्वयः कर्त्तव्यः । अत्र = * संग्रहणीवृत्तिपाठे । किं पूर्वपक्षेण तत्र समाधानं कृतम् ? इत्याह - भूयोभूयः परिभ्रमणेऽपि
= न केवलमेकवारं परिभ्रमण इत्यपिशब्दार्थः । उक्तासंख्येयेत्यादि । असंख्येयपुद्गलपरावर्तभ्रमणं यदुक्तं कायस्थितिस्तोत्रे, तस्योल्लङ्घनं नैव भवति इति ।
तत्र युक्तिमाह - आवलिकेत्यादि । असंख्यातगुणानामपि = न केवलं एकस्य द्वयोर्वा । * इत्यपिशब्दार्थः, न त्वनन्तत्वमित्येवकारार्थः । असंख्यं हि असंख्येयप्रकारं भवति । ततश्च । * एकस्मिन्ध्रमणेऽसंख्येयपुद्गलपरावर्ता भवन्ति, असंख्येयशो भ्रमणेऽसंख्यातगुणा असंख्येयपुद्गलपरावर्ता भवन्ति । असंख्यातगुणा असंख्येयपुद्गलपरावर्ताऽपि असंख्येय एव भवन्ति, न, त्वनन्ताः । यथा हि दशात्मिका संख्यातसङ्ख्या द्वादशरूपया संख्यातसङ्ख्यया गुण्यमानाऽपि विंशत्यधिकशतरूपा सङ्ख्यातसङ्ख्या भवति, न त्वसंख्यातरूपा संख्या । एवं जघन्यासंख्येयाः पुद्गलपरावर्ता असंख्येयसंख्यया गुण्यमाना मध्यमासंख्येया एव भवन्ति, न त्वनन्ता इति । "भूयोभूयः" शब्दाभ्यां = संग्रहणीवृत्तिनिष्ठाभ्याम् । गन्धोऽपि = आनन्त्यकल्पना तावद् में * दूरे एव, तद् गन्धोऽपि नास्तीति भावः । * अत एव = यतोऽसंख्येयशोऽसंख्यातपुद्गलपरावर्त्तपरिभ्रमणेऽपि असंख्याता एव
पुद्गलपरावर्ता भवन्ति, तस्मादेव कारणात् तावता कालेन = असंख्येयपुद्गलपरावर्त्तप्रमाणकालेन ? में सर्वेषामपि = न तु केषाञ्चिदेव व्यवहारिणामित्यपिशब्दार्थः ।
परेण = पूर्वपक्षेण स्वमतं = "व्यवहारिणामसंख्यपुद्गलपरावर्तप्रमाण एव उत्कृष्टः । संसारः, नाधिकः" इतिरूपं समाहितं = शास्त्रबाधनिराकरणेन निर्दुष्टं साधितम् ।
ચન્દ્ર (સંગ્રહણીના આ પાઠ દ્વારા વ્યવહારીઓનો પણ અનંત પુ.૫. સંસાર સિદ્ધ થવાથી પૂર્વપક્ષની માન્યતા તુટી જાય છે. પણ પૂર્વપક્ષ આ પાઠમાં એવું સમાધાન આપે છે વિક છે કે, વારંવાર વ્યવહારીનું પરિભ્રમણ થાય તો પણ અમે કહેલ અસંખ્ય પુ.પ.કાળા
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
與與與與與與與與與英英英英英英英英英英英英英英英英英英英與與與與與與與與英英英英英英英英英英英英英英英英與英英英英英英英英與與與與與與
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૦૬