SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ OROACARTOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOCHODAधपशक्षDavar = (ગાઢ અજ્ઞાનનીઓને પોતપોતાના સ્વીકારેલા અર્થો ઉપરની અપ્રજ્ઞાપનીયતાપ્રયોજક છે श्रद्धा शी रीत. घटी : ?) ઉત્તરઃ ભ્રાન્ત એવા તમારી આ શંકાને દૂર કરવા માટે ગ્રન્થકાર આભિગ્રહિકના ભેદો બતાવે છે. 英英英英英英英英英英英英英英英英英英英英英、英演舞XXIXX英英英英英異XXXXXXXX英英英英英理英英英英英英英英英英英寒い寒寒寒い यशो०: णत्थि ण णिच्चो ण कुणइ, कयं ण वेएइ णत्थि णिव्वाणं । णत्थि य मोक्खोवाओ, आभिग्गहिअस्स छ विअप्पा ॥९॥ नास्ति न नित्यो न करोति, कृतं न वेदयति नास्ति निर्वाणम् । नास्ति च मोक्षोपाय आभिग्रहिकस्य षड् विकल्पाः ।।९।। चन्द्र० : '(आत्मा) नास्ति, न नित्यः (अस्ति), न करोति (कर्म), न कृतं (कर्म) वेदयति, नास्ति (आत्मनः) निर्वाणं, नास्ति च मोक्षोपाय (इत्येवं) आभिग्रहिकस्य षड् में विकल्पाः' इति गाथार्थः । * यन्द्र : (१) मात्मा नथी (२) ते नित्य नथी (3) ते भनो त नथी. (४) ४२८ કર્મનો ભોક્તા નથી (પ) આત્માનો મોક્ષ નથી (૬) તેનો ઉપાય નથી. આ પ્રમાણે આભિગ્રહિકના છ વિકલ્પો છે. 双城双双双双双双双双双双熟欺欺欺欺欺欺欺旗飘飘飘飘飘飘飘飘然寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒寒 । यशो० : णत्थि त्ति । नास्त्येवात्मा, न नित्य आत्मा, न कर्ता, कृतं न वेदयति, नास्ति निर्वाणं, नास्ति मोक्षोपायः, इत्याभिग्रहिकस्य चार्वाकादिदर्शनप्रवर्तकस्य परपक्षनिराकरणप्रवृत्तद्रव्यानुयोगसारसम्मत्यादिग्रन्थप्रसिद्धाः षड्विकल्पाः। ते च सदा में में नास्तिक्यमयानामभव्यानां व्यक्ता एवेति कस्तेषामाभिग्रहिकसत्त्वे संशय इति भावः । चन्द्र० : चार्वाकादिदर्शनप्रवर्तकस्य = चार्वाकादीनां मिथ्यादर्शनानां यः प्रवर्तकः, तस्य, तदनुयायिनस्तु सरलात्मनो गुरुवचनविश्वासात्मिथ्यापदार्थेऽपि श्रद्धावतोऽपि प्रज्ञापनीयस्य नाभिग्रहिकमिति दर्शनायात्र प्रवर्तकस्योपादानं कृतमिति बोध्यम् । तदनुयायिनोऽपि कदाग्रहिनो भवत्येवाभिग्रहिकमिति । अत एव "सेयंवरो य आसम्बरो य, बुद्धो य अहव अन्नो वा । समभावभाविअप्पा, लहइ मुक्खं न संदेहो" इति सम्बोधसित्तरीवचनमपि सङ्गच्छते । दिगम्बरादिमतप्रवर्तकस्य तदनुयायिनां च सर्वेषामेवाभिग्रहिकमिथ्यात्वे मन्यमाने तेषां र | મહામહોપાદરાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરા ટીકા + ગુજરાતી વિવેચન સહિત ૪૬
SR No.022211
Book TitleDharm Pariksha Part 02
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages178
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy