SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ******** બધાં ગરમ ધર્મપરીક્ષા सम्भवन्तीमतिव्याप्तिमाह-मिथ्यात्वप्रदेशोदयनिष्पन्नानां सम्यक्त्वमोहनीयोदयेनोत्पन्नानां, "सूक्ष्मार्थसंशयानां" इति पदस्येदं विशेषणं, न तु " साधूनां " इति पदस्येति बोध्यम् । सम्यग्दर्शनकरः सम्यक्त्वमोहनीयोदयो मिथ्यात्वप्रदेशोदयश्च वर्तेते । तत्र सम्यक्त्वमोहनीयोदयोऽपि परमार्थतो मिथ्यात्वप्रदेशोदयरूप एव । ततश्च मिथ्यात्वदलिकानामेव विपाकरहित उदयोऽत्र न ग्राह्यः, यतो न स किमपि संशयोत्पादनादिकार्यं कर्तुं प्रभवति । किन्तु सम्यक्त्वमोहनीयरूपा ये मिथ्यात्वपुद्गलाः, तदुदयरूपोऽत्र मिथ्यात्वप्रदेशोदयो ग्राह्यः । सम्यक्त्वमोहनीयोदयस्तु संशयोत्पादनादिकार्यं कर्तुं प्रभवति । अत एवात्र 'मिथ्यात्व - प्रदेशोदयपदस्य' “सम्यक्त्वमोहनीयोदयः" इति व्याख्यानमस्माभिः कृतम् । = = साधून न केवलं श्रावकाणां, मिथ्यादृशां वा किन्तु भावसाधूनामपि इत्यपि शब्दार्थः । सूक्ष्मार्थसंशयानां = सूक्ष्मार्थविषयकानां संशयानां, स्थूलेऽर्थे तु प्राय: साधूनां संशयो न सम्भवति, मार्गानुसारिप्रज्ञत्वात् । मिथ्यात्वभावः सांशयिकमिथ्यात्वत्वं मा प्रासाङ्क्षीत् = मा भूद् इति भाव:, इति = एतस्मात्कारणात् । = साधूनां हि जिनवचने प्रामाण्यस्य संशयो न भवति, किन्तु सूक्ष्मार्थेऽगम्यमाने सम्यक्त्वमोहनीयोदयात् " किमयं सूक्ष्मार्थः सम्यगेव, यदि वा ममैवायं दोषो यदुत अयं पदार्थः सम्यग् न ज्ञायते ?" इत्यादिरूपः संशयः, सूक्ष्मार्थज्ञानेऽपि वा तादृशपदार्थान - भवादिकारणात् “किमयं पदार्थः सत्यो न वा ? यदि सत्यः, किं तर्हि नानुभूयते ?" इत्यादिरूपो वा संशयः सम्भवति । स च न जिनवचनप्रामाण्यसंशयप्रयुक्तः, किन्तु सम्यक्त्वमोहनीयोदयप्रयुक्त इति न तत्रातिव्याप्तिरिति । शुन्द्र : (“भगवद्वचनप्रामाण्यसंशयप्रयुक्त" २॥ पहनुं आर्य जताववा भाटे सौ प्रथम તો આ પદના અભાવમાં જે અતિવ્યાપ્તિ સંભવે છે, તેને દેખાડે છે કે) માત્ર શ્રાવકાદિને નહિ, પણ સાધુઓને પણ મિથ્યાત્વના પ્રદેશોદયથી ઉત્પન્ન થયેલા એવા સૂક્ષ્મપદાર્થ સંબંધી સંશયો સાંશયિક મિથ્યાત્વ માનવાની આપત્તિ ન આવે એ કારણસર “भगवद्द... प्रयुक्त” विशेषण आपेस छे. (અહીં મિથ્યાત્વનો પ્રદેશોદય બે રીતે કહેવાય. ક્ષાયોપશમિક સમ્યક્ત્વની હાજરીમાં મિથ્યાત્વના દલિકો પોતાનો વિપાક આપ્યા વિના એમને એમ ઉદયમાં આવી જાય તે પણ મિથ્યાત્વનો પ્રદેશોદય કહેવાય. અને મિથ્યાત્વના જ પુદ્ગલોમાંથી રસ ઘટી જવાથી જે પુદ્ગલો સમ્યક્ત્વમોહનીય રૂપ બન્યા છે, તેનો વિપાકોદય પણ મિથ્યાત્વનો પ્રદેશોદય મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૨૩૨
SR No.022211
Book TitleDharm Pariksha Part 02
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages178
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy