________________
अनुक्रमणिका
| क्र.
or rm x 5 w o voor a
双双双双获双双双双双双双双双双双双双双双双双双双双双双双双裹双双双双双双双双双双滚滚滚滚爽爽爽爽爽爽爽双双双双双双双双双双双双双双获莱双双双双
विषय अष्टमी गाथा अनन्तसंसारहेत्वशुभानुबन्धस्य मूलं मिथ्यात्वम् | मिथ्यात्वं पञ्चविधं आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगं च | आभिग्रहिकमिथ्यात्वव्याख्या सम्यक्तया पदार्थश्रद्धानं नाभिग्रहिकम् जैनस्यापि आभिग्रहिकमिथ्यात्वसंभवः सम्यग्दृष्टौ परीक्षां कृत्वा पक्षपातं करोति | माषतुषादिसदृशानां न आभिग्रहिकमिथ्यात्वापत्तिः
अनाभिग्रहिकमिथ्यात्वव्याख्या
निश्चयपरिकर्मितमतीनां सम्यग्दृशां स्वस्वस्थाने सर्वनयश्रद्धानम् ११] सिद्धसेनसूरीणां नयसम्बन्धी पाठः १२| आभिनिवेशिकमिथ्यात्वव्याख्या | अनाभोगाद् गुरुनियोगाद् वा सम्यग्दृष्टेरपि वितथश्रद्धानसंभवः | मुग्धश्राद्धादीनां अनाभोगजनितं वितथश्रद्धानं सम्यग्वक्तृवचननिवर्तनीयमेव | जिनभद्रगणिसिद्धसेनप्रभृतीनां आभिनिवेशिकमिथ्यात्वापत्तिः | प्रकृतापत्तिनिवारणम् | गोष्ठामाहिलादीनां आभिनिवेशिकत्वम् | सांशयिकमिथ्यात्वव्याख्या | सूक्ष्मार्थसंशयवतां साधूनां सांशयिकमिथ्यात्वापत्तिस्तन्निवारणं च 'तमेव सच्चं...' इत्यादिना संशयविच्छेदकरणमेव साध्वाचारः | साधूनामपि सांशयिकमिथ्यात्वसंभवप्रतिपादनम् | अनाभोगमिथ्यात्वव्याख्या
| माषतुषादीनां अनाभोगमिथ्यात्वापत्तिस्तन्निराकरणं च २४ | अनाभोगसांशयिकयोरभेदापत्तिस्तन्निराकरणं च २५ | भव्यानां पञ्चप्रकारमपि मिथ्यात्वं सम्भवति, अभव्यानां तु द्वे एव,
आभिग्रहिकमनाभोगो वा
武英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英選
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત છે. ૧૧