________________
KO000000000000000DDDDDDDDDDDDDDDDDDDDDDDDDDDDDEपशEDur કે ચન્દ્ર ઃ (૧૦) વનસ્પતિ ઉપર રહેલ ભોજન-પાણી વિગેરે અને પત્થરાદિ એ છે - સાધુએ લેવા જોઈએ. કેમકે તેનું ગ્રહણ કરીએ તો તે વનસ્પતિજીવોના ભારનું અપહરણ
रायेj थाय. अभने त थाय.
- यशो० (११) पमज्जणा य णितस्सत्ति, यदि छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते में
ततो बहिरच्छन्ने क्रियता, दयापरिणामाविशेषात् । A चन्द्र : (११) यथा छ्ने = उपरि छादनयुक्ते स्थाने अधस्तात् कीटिकादिदयानिमित्तं , * रजोहरणेन "दंडासन" इति वर्तमानकालीनोपकरणेन वा प्रमार्जना क्रियते, तथैव उपरि . नभसि सति अधस्तालियर्थं न क्रियते ? उभयत्र दयापरिणामस्य समानत्वादिति ।
ચન્દ્રઃ (૧૧) જેમ ઉપર ભીંત હોય એવા ઢંકાયેલા ભાગમાં નીચે ઓઘા-દંડાસન 3 વડે જીવદયાને માટે પુજીએ છીએ (રાત્રે પુંજીને ચાલીએ છીએ) એમ બહાર ખુલ્લા = ભાગમાં ચાલતી વખતે પણ નીચે પુંજીને જ ચાલવું જોઈએ. કેમકે બે ય જગ્યાએ કીડી - વિગેરે જીવોને બચાવવા રૂપ જીવદયાના પરિણામ તો એક સરખો જ લાગુ પડે છે. તે * यशो० ईदृशी यथाछन्दस्य प्ररूपणा चरणेषु गतिषु चानुपातिन्यननुपातिनी च
भवति ।।३।। अनुपातिन्यननुपातिन्योः स्वरूपमाह-अणुवाइत्ति । यद् भाषमाणः स में यथाछन्दो ज्ञायते, यथा-खु=निश्चितं युक्तिपतितं युक्तिसंगतमेव भाषते तदनुपातिप्ररूपणम् , यथा-यैव मुखपोतिका सैव प्रतिलेखनिकेत्यादि । यत्पुनर्भाष्यमाणं सूत्रापेतं प्रतिभासते में तद् भवत्यननुपाति, यथा चोलपट्टः पटलानि क्रियन्तामिति, षट्पदिकापतनसंभवेन में
सूत्रयुक्तिबाधात् । # चन्द्र : अनुपातिनी = वक्ष्यमाणस्वरूपा अननुपातिनी = वक्ष्यमाणस्वरूपैव । त एव में द्वे प्ररूपणे आह-यद्भाषमाणः इत्यादि ।
कीदृशो ज्ञायते इति कथयति-यथा इत्यादि । अनुपातिप्ररूपणमेव दृष्टान्तेन प्रदर्शयति । यैव मुखपोतिका इत्यादि । इदं हि प्ररूपणं युक्तियुक्तमेव भासते, ततश्च तदुत्सूत्रप्ररूपणं में # अनुपातिशब्देन व्यवहीयते ।
अधुनाऽननुपातिप्ररूपणं सदृष्टान्तं दर्शयति-यत्पुनर्भाष्यमाणमित्यादि । चोलपट्टेति ।
xxxxXXXXXXXXXXXxxxxxxxxxxxxxxxxxxxxxARMAXXXXXXXXXXXXXXXXXXXXXXXXXXX
XxxxxxxXKKRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR8
મહામહોપાય
વિજયજી વિરચિત ધર્મપરીક્ષા • ચોખરીયા ટીમ + ગુજરાતી વિવેચન સહિત ૪ર છે