SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ********** परीक्षा धर्मपरीक्षाविधिं वक्ष्ये इति गाथादलं प्रेक्षावत्प्रवृत्त्युपयोगिविषयाभिधानप्रतिज्ञारुपमस्ति इति भावः । अप्रेक्षावन्तो हि विषयमज्ञात्वाऽपि यत्र कुत्रापि प्रवृत्ति कुर्वन्त्येवेति न तत्प्रवृत्त्यर्थं विषयाभिधानप्रतिज्ञा कर्त्तव्या । किञ्च अप्रेक्षावन्तो हि गम्भीरार्थेऽस्मिन्ग्रन्थे न प्रवर्तयेयुरित्येव महात्मनामिष्टं भवति । ततश्च तत्प्रवृत्त्यर्थं किञ्चिदपि न कर्त्तव्यमेव । ચન્દ્ર ઃ બુદ્ધિમાન વ્યક્તિઓની આ ગ્રન્થ ભણવામાં પ્રવૃત્તિ થાય, તે માટે વિષયનું अथन वुं उपयोगी छे. गाथामां के धर्मपरीक्षाविधिं वक्ष्ये शब्द छे से बुद्धिमानोनी પ્રવૃત્તિ માટે ઉપયોગી એવા વિષયાભિધાનની પ્રતિજ્ઞા રૂપ છે એમ જાણવું. (બુદ્ધિમાનો જે વિષય જાણવા ઇચ્છતા હોય એ વિષય ‘આ ગ્રન્થમાં છે' એમ જાણ્યા બાદ જ એ ગ્રન્થમાં પ્રવૃત્તિ કરે છે. ‘આ ગ્રન્થમાં કયા વિષયનું નિરૂપણ છે ?' એવું જ્યાં સુધી ખબર ન પડે અથવા વિષયનો ખ્યાલ આવવા છતાં એ વિષયનું જ્ઞાન પોતાને ઇષ્ટ ન હોય તો તેઓ તેમાં પ્રવૃત્તિ કરતા નથી જ. માટે જ કોઈપણ ગ્રન્થની શરુઆતમાં વિષયનું કથન જરૂરી છે, કે જેથી તે જાણીને તેની ઈચ્છાવાળા બુદ્ધિમાનો ગ્રન્થ ભણવામાં प्रवृत्ति ५२.) यशो० प्रयोजनादयस्तु सामर्थ्यगम्याः, धर्मप्रतिपादकस्यास्य ग्रन्थस्य धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमत्त्वादिति । चन्द्र० : ननु प्रथमगाथायां मङ्गलं विषयश्च प्रतिपादितौ, किन्तु प्रयोजनं सम्बन्धश्च न प्रतिपादितौ, ततश्च न्यूनतादोषयुक्तेयं गाथेत्यत आह-प्रयोजनादयस्तु सामर्थ्यगम्याः इति । न हि प्रकृतगाथया साक्षात्प्रयोजनादयो निरूपिताः, किन्तु ते मतिमता स्वत एव सम्यक् चिन्तनेन ज्ञातव्या इति भावः । ननु सामर्थ्येनापि ते ज्ञातुमस्माभिर्मन्दमतिभिर्न शक्या इत्यतः प्रयोजनादीनां सामर्थ्यगम्यत्वं हेतुद्वारेणाह - धर्मप्रतिपादकस्येत्यादि । अयं भावः - अयं ग्रन्थो धर्मप्रतिपादकोऽस्ति । धर्मप्रतिपादकग्रन्थानां अनन्तरं प्रयोजनं सम्यग्ज्ञानं, परम्परं च निर्वाणमिति सुप्रसिद्धमेव । तथा धर्मशास्त्राणां सम्बन्धोऽपि गुरुपरम्परात्मकः प्रसिद्ध एव । न हि किमपि धर्मशास्त्रं गुरुपरम्परारहितं स्वच्छन्दमतिप्रकल्पितं इष्यते । ततश्च ये एव धर्मशास्त्राणां प्रयोजनादयो ગુજરાતી વિવેચન સહિત હ મહામહોપાધ્યાય શોવિજયજી વિસ્થિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા +
SR No.022210
Book TitleDharm Pariksha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages154
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy