SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ७५ परीक्षाDOOOOOOOOOOOOOOOOOOOOOOOOOOcccccccccxccccccccccxcccccroat ७४. प्रश्न:-उत्सूत्रभाषणजन्यमनन्तसंसारार्जनं प्रति नियतोत्सूत्रमेव कारणम् इति न व्यभिचारः७५ ७५. उत्तरः-एतादृशकार्यकारणभावप्रतिपादकशास्त्रपाठाभाव: ७६. 'नियतानियतभेदं विनैव उत्सूत्रप्ररूपणामात्रस्योत्सूत्रप्ररूपणाजन्यसंसारं प्रति कारणत्वं' इति शास्त्रम् । ७७. प्रश्न:-यत्रानन्तसंसारः, तत्रोत्सूत्रप्ररूपणं नियतमेवेति कल्प्यते ७८. उत्तरः-एवं सति यथाछन्द अनन्तसंसारी न स्यात्, नियतोत्सूत्रभाषणाभावात् ७९. 'यथाछन्दानामपि अनन्तसंसारित्वसम्भवः' इत्यत्र भाष्यपाठः ८०. प्रश्न:-यथाछन्दस्य यस्यानन्तसंसारः, स क्लिष्टभावादेव, न तु अनियतोत्सूत्रादिति ८१. उत्तरः-अनन्तसंसारस्यानियतहेतुकत्वापत्तिः ८२. अनियतहेतुकत्वं अहेतुकत्वं नाम ८३. अनन्तसंसारस्य कारणं तीव्र अध्यवसाय एव, स च केवलिगम्यः... ८४. संग्रहनयमतम् १८५. व्यवहारनयमतम् ८६. तीव्राध्यवसायेन सहकृता तत्पूर्विका वा पापक्रियाऽनन्तसंसारहेतु इति व्यवहारः । * ८७. स तीव्राध्यवसायस्तपागच्छीयस्यापि सम्भवति, अनाभोगेनाऽपि शासनमालिन्यप्रवृत्तिः महामिथ्यात्वकारणं *८८. अष्टकप्रकरणपाठः * ८९. यथाछन्दस्याऽपि शासनमालिन्यप्रवृत्तिरस्ति * ९०. अनाभोगेनाऽपि विषयविशेषद्रोहो विषमविपाकहेतुः ९१. अनियतोत्सूत्रभाषणं सुतरां विषमविपाकहेतुः, निःशंकताऽभिव्यञ्जकत्वात् * ९२. अनाभोगेनाऽपि उत्सूत्रभाषिणां अप्रज्ञापनीयानां अतिसंक्लेशो दुर्वार एव * ९३. अप्रज्ञापनीयानां भावशुद्धिरप्यप्रमाणम्, मार्गाननुसारित्वात् ९४. अष्टकप्रकरणपाठः ९५. पार्श्वस्थादीनां संविग्ननिन्दास्वरूपं नियतोत्सूत्रमपि अस्त्येव * ९६. आचाराङ्गपाठः . * ९७. आवश्यकनियुक्तिपाठः ※英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 英英辞英英英英英英英英英英英英英英英英英英英英英英※残XXXXXXXXXX英英英英英英英英英図 क મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • યજોખરીયા ટીકા + વિવેચન સહિત ૧૨
SR No.022210
Book TitleDharm Pariksha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages154
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy