SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ चन्द्र : एवं "अनन्तसंसारस्यानुगतं कारणं किं ?" इति पूर्वपक्षजिज्ञासां सविस्तरं : संतोष्याधुना प्रकृतमाह-स च तीव्राध्यवसाय इत्यादि । आभोगवतां = "तपागच्छस्य : * मालिन्यं भवतु, तदभिमतानां पदार्थानां खण्डनं भवतु" इति स्पष्टाभिलाषवतां अनाभोगवतां: * = तपागच्छमालिन्यकरणाद्यभिलाषरहितानां वा शासनमालिन्यनिमित्तप्रवृत्तिमतां = शासनमालिन्यस्य निमित्तीभूता या प्रवृत्तिः = स्त्रीमुक्तिनिषेधकेवलिभुक्तिनिषेधप्ररुपणादिरूपा अगीतार्थानीतगोचरीपरिभोगकर्तव्यतादिप्ररुपणादिरुपा च तद्वतां रौद्रानुबन्धानां = बहुभिः । * गीताथैः सम्यक्प्रकारेण तादृशप्रवृतेरनर्थकारितायां निरुप्यमाणायामपि अत्यज्यमानता दृशप्रवृत्त्यादीनां । तथा च दिगम्बरादीनां यथाछन्दानां च उभयेषामपि अनन्तसंसारकारणं में तीव्राध्यवसायः सम्भवतीति प्रसाधितम् । ननु आभोगवतां भवतु तीव्राशुभध्यवसायः, किन्तु अनाभोगवतां तु स कथं सम्भवेद् ? | * इत्यतस्तत्र कारणमाह-अनाभोगेनापि = आभोगेन तु शासनमालिन्यप्रवृत्तौ महामिथ्यात्वार्जनं. भवत्येव, किन्तु अनाभोगेनापि तद् भवतीति अपि शब्दार्थः । दिगम्बरादयो हि तात्त्विकशासनात्मकस्य तपागच्छस्य मालिन्यं कर्तुं प्रवर्तन्त इति ते हे में आभोगवन्तो भवन्ति । ते च यदि रौद्रानुबन्धा अपि स्युः, तर्हि तेषां अनन्तसंसारप्रयोजक स्तीव्राध्यवसायोऽनुमीयत एव । * तपागच्छान्तर्वर्तिनस्तु उत्सूत्रप्ररुपकादयः "तपागच्छमालिन्यं कुर्महे" इति आभोगवन्तो । न भवन्ति, किन्तु ते तादृशीं प्रवृत्ति कुर्वन्ति, यया तात्त्विकशासनात्मकस्य तपागच्छस्य । से मालिन्यं स्यादिति तेऽनाभोगवन्तोऽपि शासनमालिन्यनिमित्तप्रवृतिमन्तः सम्भवन्ति । तेऽपि * च यदि रौद्रानुबन्धाः स्युः, तर्हि तेषामपि अनन्तसंसारप्रयोजकस्तीव्राध्यवसायोऽनुमीयत एव । म महामिथ्यात्वार्जनोपदेशात् = महामिथ्यात्वप्राप्तेः प्रतिपादनात् । तथा च । 'महामिथ्यात्वप्राप्तिर्न तीव्राध्यवसायं विना' इति अनाभोगवतामपि महामिथ्यात्वप्राप्तिकारणं । में तीव्राध्यवसायं सम्भवत्येवेति न किञ्चिदयुक्तम् । यन्द्र : (भाम "अनन्तसंसारर्नु भनुगत १२९॥ शुंछ ?” मेवी पूर्वपक्षनी में = જિજ્ઞાસાને વિસ્તારપૂર્વક સંતોષ્યા બાદ હવે મૂળ વાત પર આવે છે કે, આ તીવ્ર अध्यवसाय में " ताग७ने मसिन रु. मेने पतम रुं..." इत्यादि - તાત્વિકશાસનની મલિનતા કરવાની ઇચ્છાવાળા અને શાસનમાલિન્યના - કારણભૂતપ્રવૃત્તિવાળા એવા રૌદ્રાનુબન્ધવાળાઓને હોઈ શકે છે. મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • થજોખરીયા ટીમ + ગુજરાતી વિવેચન સહિત ૬૨ THEEEEE XXXXXXXXXXXXXXXXXXXXXXXXXXXXX #其对英英英英英对其 XXXXXXXXXXXXXXXXXXXXXXX XXXXXXXXXXX XXXXXXXXXXXXXXXXXXXXX
SR No.022210
Book TitleDharm Pariksha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages154
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy