SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મતવાલાક. [ पथभु સમતાની અગત્ય છે, સમતા મમત્વને અટકાવવાથી મેળવાય છે અને મમત્વને નિરાસ ભાવનાઓ ઉપર આધાર રાખે છે. ”- - १ इन्द्रियजयः । इन्द्रियविजयमुपदेष्टुमुपक्रमते भीमाद् भवाम्भोनिधितो भयं चेत् तदेन्द्रियाणां विजये यतेत । सरित्सहस्राऽपरिपूर्यसिन्धु-मध्योपमोऽक्षप्रकरोऽस्त्यतृप्तः ॥ २ ॥ One should try to get mastery over senses if I one is afraid of ( taking birth and rebirth) this terrible ocean world. The senses remain unsatisfied like the middle part of the ocean which is not filled even by thousands of rivers. ( 2 ) ઇન્દ્રિયજય માટે ઉપક્રમ— “ ભયંકર ભવસમુદ્રથી બે ભય લાગતા હોય, તેા ઇન્દ્રિયાને જીતવા પ્રયત્ન કરવા જોઇએ.+ ઇન્દ્રયાના સમૂહ હારા નદીએથી નહિ પૂરાઈ શકાતા એવા સમુદ્રના મધ્યભાગની જેમ હમેશાં અતૃપ્ત રહે છે. ”—ર્ + <? 66 (( ८८ 65 इन्द्रियाणां विचरतां विषयेष्वपहारिषु । " संयमे यत्नमातिष्ठेद् विद्वान् यन्तेव वाजिनाम् 11 यश्चैतान् प्राप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत् । प्रापणात् सर्वकामानां परित्यागो विशिष्यते वेदात्यागश्च यज्ञाश्च नियमाश्च तपांसि च । न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् " " 634 11 11 श्रुत्वा स्पृष्टवा च दृष्ट्वा च भुक्तवा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् " ॥ ( मनुस्मृति, पीले अध्याय )
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy