SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મતત્ત્વાલાક. | श्रीoj - દ્રુમાઈ જાય છે, અને એથીજ યાગભૂમી ઉપર પ્રસ્થાન કરવું સુગમ થાય છે. આજ કારણથી યમ-નિયમને યાગનાં અંગામાં દાખલ કરવામાં આવ્યા છે. - વાત પણ બરાબર છે કે-દરેક કામની ઔંદર શરૂઆતમાં વિઘ્નાને હઠાવનાર પ્રથમ જરૂરના છે. -७० ܕܝ हिंसादीनां भेद-प्रभेदा : हिंसादयः सन्ति वितर्कसञ्ज्ञकाः प्रत्येकमेते खलु सप्तविंशतिः । कृतानुमोदास्पदकारिता हि ते क्रोधाच्च लोभाच्च तथैव मोहतः ॥ ७१ ॥ नवेति भेदा मृदु-मध्य-तीत्रैर्भेदैस्त्रिभिः सन्ति यथोक्तसंख्याः । प्रत्येकमेते मृदुमध्यतीत्रास्त्रिधा पुनः स्युर्मृदुमध्यतीत्रैः * ॥ ७२ ॥ Hinsa and others are called Vitarkas. Each of them has twenty-seven varieties. They are either ( 1 ) committed by oneself, or ( 2 ) caused to be committed by others, or (3) suffered with approval to be committed by others; again through ( a ) anger, ( b ) greed, or ( c ) infatuation. We thus get nine varieties. Each of them is again three-fold, according as the sin is of mild, ordinary or impetuous nature. Thus we get twenty-seven varie + "" बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाङ्गत्वमुदाहृतम् " ॥ ( यशोविनयक, २१ भी द्वात्रिंशिअ . ) " वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला:, इति प्रतिपक्षभावनम् " । ( पातं सयोगसूत्र, जीने पाह ) 66 क्रोधाल्लोभाच्च मोहाच्च कृतानुमितकारिताः । मृदुमध्य विमात्राश्च वितकाः सप्तविंशतिः " ॥ ( यशोविनयक, २१ भी द्वात्रिंशिअ ) 408
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy