SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મતત્ત્વાલા. (64) What do you think, you will get in return for the care you ever bestow in, nourishing and embellishing your body ? ધર્મની પ્રાપ્તિ માટે દેહુ ઉપરના માહુ હઠાવવા— “ હે મહાભાગ ? શરીરના પોષણ તું જે હમેશાં ઉદ્યમ કર્યા કરે છે, તે પાસેથી કંઇ લેવા ધાર્યાં છે કે શું? " માટે, શરીરને શણગારવા માટે આ ઉદ્યમના બદલે તે શરીરની - १४ शरीरमोहमेव निरसितुमाह भुक्तानि भोज्यानि सुरोचकानि पीतानि पेयानि रसाद्भुतानि । यदा बहिस्तात् क्षिपते शरीरं तदा विरूपत्वममीषु कीदृक ? ॥ ६५ ॥ रसायनं सेवतुं सर्वदापि भुङ्क्तां पुन: पौष्टिक भोजनानि । तथापि नो नक्ष्यति देहकुम्भे भस्मावशेषीभवनस्वभावः ||६६ || तैलेन सम्मर्दनतो यथावत् स्नानात् जलेनोत्तमगन्धिना च । सुराघटादप्यतिनित्य एष कायोऽशुचिः किं भविता पवित्रः ॥ ६७ ॥ रोगैः प्रपूर्ण भविनां शरीरमन्तः स्थितेष्वेषु जनो मदान्धः । या बहिस्ते प्रकटीभवन्ति दीनाननः पश्यति दुःखमेव ॥ ६८॥ अदाद् विपत्ति सकृदेव योग्य भूयः कदाप्याद्रियते स नैव । चित्रं पुनः सेव्यत एव देहो योऽनादिकालाद् दददस्ति दुःखम् ॥६९॥ तस्मात् परित्यज्य शरीरमोहं चित्तस्य शुद्धयै सततं यतस्व । न देहशुद्धौ पुरुषार्थसिद्धिश्चित्ते तु शुद्धे पुरुषार्थसिद्धिः ॥ ७० ॥ १ 'सेतू' धातोः परस्मैपदिले सुलभाः शिष्टप्रयोगाः । 144
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy