SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ (३१) स्थातव्यमत्रास्ति कियहिनं यत् कोपामिना प्रज्वलनं क्षमं स्यात् । यथैहिकार्थे क्षम एव कोपः पारत्रिकार्थे प्रशमो न तहिं ? ॥२३॥. यमान् कुरुवं नियमान् कुरुवं क्रियां कुरुवं च तपः कुरुध्वम् । न चेत् समस्ति प्रशमावगाहः काऽऽशा तदभ्यः फलमुच्चमाप्तुम्? ॥ २४ ॥ मनश्च वाचा च वपुश्च यस्याऽवगाहते क्षान्तिसुधासमुद्रे। धन्यः कृतार्थः सुकृती महात्मा कलावपि प्रेक्ष्यमुखाम्बुजोऽसौ ॥२५॥ क्रोधान्धलीभूय यदेव कार्य करोति सद्यो विपरीतरूपम् । तदेव कोपोपरमे पायै दुःखाय च स्याद्, धिगहो! अविद्या ॥२६॥ आक्रोशने वा परिताडने वा योगप्रवाहे स्थितवानृषिस्तु । ध्यायेद्-'न मे किञ्चन नाशमेति सच्चित्स्वरूपं मम निश्चलं यत्' ॥२७॥ उच्चस्वरूपः प्रकटो यदा स्याद् देहाऽऽत्मनोभिन्नतया प्रकाशः। छिन्ने च भिन्ने च तदा शरीरे नाऽत्मा भवेत्' स्वात्मरतो विकारी ॥२८॥ क्रिया सुसाधा च तपः सुसाधं ज्ञानं सुसाधं नियमाः सुसाधाः। दुःसाध एकः स च कोपरोधः स साधितः साधितमप्यशेषम् ॥२९॥ रोषो विधातुं न हि यत्र तत्र युक्तो गृहस्थैरपि वेदितव्यम् । सर्वत्र सर्वेष्वपि घोषयामः- क्रोधस्य मन्दीकरणन्तु युक्तम्॥ ३०॥ अनेकशास्त्राणि विलोकितानि रहस्यमध्यात्मगिरां च लब्धम् । तथापि लब्धा यदि नो तितिक्षा ज्ञेयस्तदाऽसौ हृदयेन मूर्खः ॥३॥ यावन्न मानादिकदूषणानां रुद्धः प्रचारो नहिं तावदेषः । शक्यः समापादयितुं निरोधं मानादिदोषा अपि तेन हेयाः ॥३२॥ विवेकनेत्रं हरताऽस्मदीयं मानेन तीव्रो विहितोऽपराधः । । न त्यज्यते तच्छ्यणं तथापि सम्मूढता कीदृगतः परं स्यात् १॥३३॥
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy