SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ( २८ ) असङ्गवृत्त्याख्यकसत्प्रवृत्तिपदं प्रभायां लभते मुनीन्द्रः । प्रशान्तवाहित्वमपीदमेवेदमेव नामान्तरतोऽन्य आहुः || १२७ || : दृष्टिः परा नाम समाधिनिष्ठाऽष्टमी तदासङ्गविवर्जिता च । सात्मकृताऽस्यां भवति प्रवृत्तिबांधः पुनश्चन्द्रिकया समानः || १२८|| अस्यां निराचारपदो मुनीश्वरः श्रीधर्मसंन्यासबलेन केवलम् | Localत्तमं योगमयोगमन्ततः प्राप्यापवर्ग लभतेऽस्तकर्मकः ॥ १२९ ॥ तृणगोमयकाष्ठहव्यभुक् - कणदीपप्रभयोपमीयते । अथ रत्न-भ-भानु-चन्द्रमः प्रभया बोध इह क्रमात् पुनः ॥ १३० ॥ खेदादिदोषा इह निर्गतास्तथाऽ द्वेषादिका अष्ट गुणाः श्रिताः क्रमात् । इत्येवमङ्गाष्टकमष्टकं दृशां सैंक्षेपतोऽदश्येत योगिसम्मतम् ॥१३१॥
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy