SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ( ५ ) मरीचिकां वारितया विलोक्य मृगो यथा धावति भूरितृष्णः । भोगान् सुखत्वेन तथा विदित्वा तान् प्रत्यहो ! धावति देहधारी ४५ ॥ कस्तूरिका सौरभलुब्ध चेता मृगो यथा धावति तन्निमित्तम् । न वेत्ति तु स्वोदरवर्तिनीं तां मूर्खस्तथा सौख्यकृते सुखात्मा ॥४६॥ वपुः क्षणध्वंसि विनश्वरी श्रीमृत्युः पुनः सन्निहितः सदैव । तस्मात् प्रमादं परिहाय धर्मे बद्धोद्यमः स्यात् सततं सुमेधाः ||१७|| प्रभातकाले दिनमध्यकाले सायं च काले खलु वैसदृश्यम् । पदार्थसार्थे परिदृश्यते तत् स्वार्थे वयं विश्वसिमो विचार्यम् ! ॥४८॥ नारी किमीया तनयः किमीयो मित्रं किमीयं पितरौ किमीयौ ? | गन्तव्यमेकाकिन एव हीतः पुण्यं च पापं च परं सह स्यात् ॥ ४९|| सम्बन्ध औपाधिक एष सर्वः संसारवासे वसतां जनानाम् । स्वभावसिद्धं परमार्थरूपं ज्ञानादिसम्बन्धमुपेक्षसे किम् ? || ५०॥ गिरेर्गुहायां जलधेश्च मध्ये पातालभूमौ त्रिदशालये वा । क्वाप्येतु मृत्योस्तु भवेन्न गुप्तः स भूर्भुवः स्वस्त्रितयं हि शास्ति ॥५१॥ प्रचण्डदोर्दण्डबलव्यपास्तजगद्वला दुःसहतेजउग्राः । प्रशासति स्म क्षितिमण्डलं ये तेऽपि प्रयाताः खलु रिक्तहस्ताः ॥५२॥ जेगीयते स्मेन्दुमखशुभ्रं यशो यदीयं पृथिवीतलेऽस्मिन् । महाभुजास्तेऽपि हता यमेन व्यादाय वक्त्रं सहसा प्रसुप्ताः ||५३ || : महालयोऽयं धनकोश एष इमाः सुमुख्यः परिवार एषः । ध्यायन्निति त्वं भवसि प्रकुलो दृशांस्तु सम्मीलितयोर्न किञ्चित् ॥५४॥ अनेन देहेन करिष्यसे यत् पुण्यं तदन्यत्र भवे सहायः । गमिष्यतस्ते भविता, नतु स्वात् परिच्छदा देकतमोऽपि कश्चित् ५५ चित्राल ते काक्षकनालिकेरश्चिन्तामणिः कामगवी सुरद्रुः । प्राप्तं किमप्यन्यदलौकिकं वा किं तेन सिद्धिर्भरणे पुरःस्थे ? ॥५६॥ * हि इतः ।
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy