SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 3880010300EGRITERSE0981830010000000000000RRRRRRR00000000000000000000RRITERESARO8000000000000000RRIOR STER ना सामायारी __यशो. - अथैवंविधगुणयोगेन छन्दकच्छन्द्ययोः सामाचारीपालनक्षमत्वमित्युद्घोषयति एवं एयगुणाणं कहिया गंभीरधीरया दोहं । छंदणसामायारी एएहिं परिजिआ होइ ॥६१॥ ॥ छंदणा सम्मत्ता ॥ ___ चन्द्र. - एवंविधगुणयोगेन अनन्तरमेव प्रतिपादिताः ये कीर्तिच्छाऽभावादयो गुणाः, तेषां सम्बन्धेन । सामाचारीपालनक्षमत्वं सामाचारीपालनयोग्यता। अत्र यद्यपि छन्दनासामाचारी छन्दक एव करोति, तथापि का उपचारात् छन्द्योऽपि सामाचारीपालको गण्यत इति बोध्यम् । → एवं एतद्गुणयोः द्वयोः अपि गंभीरधीरता कथिता । एताभ्यां छन्दना सामाचारी परिणिता भवति । 8- इति गाथार्थः । આમ આવા પ્રકારના ગુણોનો યોગ હોય તો જ છંદક અને છન્ય સામાચારીના પાલનમાં સમર્થ બની શકે” છે 8 એ વાતને જાહેર કરે છે. 8 ગાથાર્થ આ પ્રમાણે આવા પ્રકારના ગુણોવાળા છંદક અને છંઘને ગંભીરતા અને ધીરતા કહેવાયેલી છે. કે હું આ બે વડે છંદનાસામાચારી સ્વાધીન કરાય છે. यशो. - एवं ति । एवं उक्तरीया एतद्गुणयोः उक्तगुणयुक्तयोः द्वयो:= छन्दकच्छन्द्ययोः गम्भीरधीरता गम्भीरौ अलक्षितचिताभिप्रायौ धीरौ च कार्यनान्तरीयकस्वगतपरिभवसहिष्णू तयोर्भावस्तथाता कथिता-प्ररूपिता-"दोण्ह वि इट्ठफलं तं अतिगम्भीराण धीराणं" (पंचा० १२/३६) इत्यादिना प्रबन्धेन पूर्वाचार्यैरिति गम्यम् ।। एताभ्यां गम्भीरधीराभ्यां छन्दकछन्द्याम्यां छन्दनासामाचारी परिजिता भवति= स्वायत्तीकृता भवति ॥६१॥ ॥ इति न्यायविशारदविरचिते सामाचारीप्रकरणे छन्दना विवृत्ता ॥८॥ ३ चन्द्र. - उक्तगुणयुक्तयोः कीर्तिप्रत्युपकारप्राप्त्यादिवाञ्छारहितत्वादिगुणयुक्तस्य छन्दकस्य । प्रमादालस्यादि रहितत्वादिगुणयुक्तस्य छन्द्यस्य च अलक्षितचित्ताभिप्रायौ=परैरज्ञातो चितस्याभिप्राय: ययोः । 2 तौ अलक्षितचित्ताभिप्रायौ । सर्वेऽपि छद्मस्थाः दोषैः समन्विता एव भवन्ति । यस्तु वैयावृत्यकरः ग्लानबालगुर्वादीनां दोषान् मनसिकृत्य, तिरस्कारभावेन उपेक्षया वा तेषां वैयावृत्यं करोति, तं प्रति र ग्लानादयोऽपि खिन्नाः भवन्ति । तेऽपि तस्य वैयावृत्यं नेच्छन्ति । ततश्च वैयावृत्यपरित्यागो भवेत् । किन्तु गंभीरो वैयावृत्यकर: ग्लानादीनां दोषादीन् जानानोऽपि न बहि: अनुचितं व्यवहारं करोति । तथा वर्तते, यथा न कोऽपि तस्य मनोगतं भावं जानाति । स एव छन्दनादिसामाचारीयोग्यः इति । कार्यनान्तरीयकस्वगत 8 મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૬૮ ૨ NaramrYP R EEEEEEEEEERammam
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy