________________
V LECCELLEHETEWEEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEECEEEEEEEEE
Commu T ERTAINMENT
संपE सामायारी यशो. - एतदर्थमेव विवेचयति
जेणेवं ववहारो विराहिओ होइ सो वि बलिअयरो । - 'ववहारो वि हु बलवं' इच्चाइअवयणसिद्धमिणं ॥११॥ चन्द्र. - एतच्च दूषणं उभयनयस्वीकारेणैव प्रतिक्षिप्तमस्ति । किन्तु स्पष्टतार्थं एतदर्थमेव=निश्चयनयमात्रावलम्बिदत्तस्य दूषणस्य प्रतिक्षेपमेवाह→ येन एवं व्यवहारः विराधितः भवति । सोऽपि बलिकतरः ।। इदम् "व्यवहारोऽपि बलवान्" इत्यादिकवचनसिद्धम् - इति गाथार्थः । છે આ દૂષણનું ખંડન ઉભયમતના સ્વીકાર વડે શી રીતે થઈ ગયું? એ વાતને વિસ્તારથી જણાવે છે. 8 ગાથાર્થ ઃ જે કારણથી આ પ્રમાણે માનવામાં તો વ્યવહાર વિરાધના કરાયેલો થાય છે. તે વ્યવહાર પણ 6 હું વધારે બળવાનું છે. “વ્યવહાર પણ બળવાનું છે” ઈત્યાદિ વચનથી આ વાત સિદ્ધ છે.
यशो. - जेणेवं ति । येन कारणेन एवं उक्तरीत्या गृहस्थवन्दने व्यवहारः व्यवहारनयः। विराद्धः अनङ्गीकृतः स्यात्, टङ्करहितरूप्यस्थानीयस्य यतिवेषरहितस्य संयमवतोऽपि व्यवहारनयेन वन्दनाऽनङ्कीकरणात् ।
चन्द्र. - येन कारणेनेत्यादि । इदमत्र बोध्यम् । द्वौ अपि नयौ स्वीकरणीयौ, किन्तु अवस्थाविशेषानुसारेण कुत्रचिद् व्यवहार: कुत्रचिच्च निश्चयो मुख्यो भवति । तत्र व्याख्यानसंबंधिवन्दनकाले निश्चयनयस्य मुख्यत्वात्। तत्र पर्यायज्येष्ठा अपि ज्ञानगुणाधिकमनुभाषकं वन्दन्ते । किन्तु गृहस्थसाध्वोः परस्परं वन्दनविचारणायान्तु सामान्यतः व्यवहार एव मुख्यः । ततश्च तत्र आलयादिशुद्धिविशिष्टः पर्यायज्येष्ठ एव वन्दनीयः । न तु क्षायिकसम्यग्दर्शनगुणाधिकोऽपि श्रावकः । यतस्तत्र व्यवहारनयो मुख्य इति । ___ ननु अत्र व्यवहारनयविराधना कथं स्यात् ? इत्यत आह टङ्करहितेत्यादि । सुवर्णधातुघटितः वस्तुविशेषः अत्र रूप्यं । तत्र च राज्यव्यवस्थानुसारि यच्चिद्रं क्रयविक्रयव्यवहारार्थं क्रियते, तत् टङ्क । तत्र साधुवेषः टङ्कस्थानीयः, सुवर्णघटितं रुप्यं तु विरतिपरिणामः । तत्र यथा टङ्कसहितं रूप्यकमेव व्यवहारपथमवतरति, एवं साधुवेषसहितः विरतिपरिणामः वन्दनीयताप्रयोजको भवति । टङ्करहितं रूप्यकं तु व्यवहारेऽनुपयोगी, तथापि सुवर्णघटितरूप्यकस्य सद्भावात् सुवर्णस्य मूल्यं तु तत्र प्राप्यत एव । एवं साधुवेषरहितः विरतिपरिणामः। वन्दनीयताप्रयोजको न भवति, तथापि कर्मक्षयादिकारी तु भवत्येव । टङ्कसहितं क्षुद्रधातुनिर्मितं तु रूप्यकं नई व्यवहारे उपयोगि, नापि तस्य किमपि मूल्यं भवति । एवं विरतिपरिणामरहितः साधुवेषः न वन्दनीयताप्रयोजकः, नापि निर्जरादिकार्यकारी । चतुर्थस्तु सर्वथा निरर्थक एवेति । अत्र विरतिपरिणामः आलयादिविशुद्ध्याऽनुमेयो। भवतीति ।
ટીકાર્થઃ એ નિશ્ચયનયવાદીના મતનું ખંડન થઈ ગયું. કેમકે એણે કહેલી પદ્ધતિથી જો ગૃહસ્થને વંદન છે જ કરવામાં આવે તો વ્યવહારનયની વિરાધના અનશીકાર કરાયેલો થાય. તે આ પ્રમાણે – જે દેશમાં રાજકીય
BREEEEEEEErrastac6068
howwwcmmmmORRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRwwwwwwwwwwwwwwwwwwwwwws
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • ૧૩૫ છે SHerem R REARRECTORRECENTERESTERIORRETTER ecam e