SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ PRIORITERATTITTERTERTAINMENT संपE सामायारी AR व अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । सेव्या मध्यमभावेन राजवह्निगुस्त्रियः ॥ इत्याह । सुशिष्या: शोभनविनेयाः विधिना=निद्राविकथात्यागाञ्जलियोजनभक्तिबहुमानादिना वचनं वाक्यं प्रतीच्छन्ति श्रृण्वन्ति, SPEESEEEEEEEEEEEEEE SEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEECECECECECECECEEEEEEE चन्द्र. - अविनयादिप्रसङ्गात् गुरोरतिनिकटे अवस्थाने शिष्यस्य उच्छ्वासनिःश्वासोर्ध्ववायुनिष्ट्यूतबिन्दु दुर्गन्धाधोवाय्वादिना गुरोरविनयः स्यात् । तस्मात् । नीतिः स्पष्टैव । હું ટીકાર્થઃ કાયોત્સર્ગ પહેલા તો ગુરુને વંદન કર્યા છે. હવે કાયોત્સર્ગ કર્યા પછી પણ ગુરુને=વ્યાખ્યાનદાતાને છે વંદન કરે. અને પછી બહુ નજીકના કે બહુ દૂરના સ્થાનને છોડીને યોગ્ય સ્થાને રહેલા છતાં ગુરુના વચનોને છે स्वीरे. છે જો ગુરુની ઘણી નજીકમાં બેસે તો અવિનયાદિ થાય. અને ઘણા દૂર બેસે તો વ્યાખ્યાનનું સારી રીતે શ્રવણ છે न थाय. ४ ॥२५॥स२ नातिवाय ५९॥ छ ? → २0%1, मग्नि, गुरु भने स्त्री मा यार वस्तुमा १५ न®5 જે હોય તો વિનાશક બને. ઘણી દૂર હોય તો ફલદાયી ન બને. એટલે આ ચાર વસ્તુઓ મધ્યમભાવથી સેવવા છે योग्य छे. S સાંભળવાની વિધિ આ પ્રમાણે છે કે – નિદ્રા, વિકથાનો ત્યાગ કરવો, હાથ જોડવા, ભક્તિ અને ૪ बहुमान पा२५॥ ४२५८.... वगैरे. यशो. - तदिदमुक्तम्-(आ.नि० ७०६/७०९) नासन्ननाइदूरे गुस्वयणपडिच्छगा हुंति ॥ निहाविगहापरिवज्जएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ॥ अभिकंखंतेहिं सुभासिआइं वयणाई अत्थसाराइं । विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥ गुरुपरितोसगएणं गुरुभत्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ इति ॥८२॥ चन्द्र. - नियुक्तिगाथानामर्थस्त्वयम् → न अत्यासन्ने न चातिदूरे उपविश्य गुरुवचनप्रतीच्छका:= गुरुवचनस्य श्रोतारो भवन्ति । निद्राविकथापरिवर्जितैः गुप्तैः प्राञ्जलिपुटैः उपयुक्तैः भक्तिबहुमानपूर्वकं श्रोतव्यम्।। का सुभाषितानि अर्थसाराणि वचनानि अभिकाङ्क्षमाणैः विस्मितमुखैः स्वयं हर्षं प्राप्तः, गुरोश्च हर्षं जनयद्भिः । 1 गुरुवचनं श्रोतव्यमिति पूर्वगाथया सह सम्बन्धः । BREEEEEEEEEEEEEEEEEEEEEEEEEEEEErector મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૧૦ છે SearcEEEEEEEEEEEEEEEEarnaman 5 0000000000008
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy