SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 33300 BEBE મિચ્છાકાર સામાચારી एवं च विशिष्टज्ञानपूर्वकत्वेन प्रयोगान्तरादस्य विशेष इत्यवधेयम् ॥२१॥ यशो. चन्द्र. - विशिष्टज्ञानेत्यादि । ततश्च यतः स प्रयोगः विशिष्टज्ञानपूर्वको भवति । ततः स प्रयोगः प्रयोगान्तराद् विशिष्टः इति भावः । अनुमानन्तु "मिच्छामि दुक्कडं" इति प्रयोगः प्रयोगान्तराद् विशिष्टः निर्जराहेतुः वा विशिष्टज्ञानपूर्वकत्वात् = प्रत्येकाक्षरार्थपदार्थवाक्यार्थसंप्रत्ययोच्चरितत्वादिति यावत् इति ॥२१॥ ટુંકમાં આ પ્રયોગ એ આ અર્થોના જ્ઞાનપૂર્વક થાય છે જ્યારે બાકીના પ્રયોગો આવા વિશિષ્ટજ્ઞાનપૂર્વક થઈ શકતા નથી. માટે બાકીના પ્રયોગો કરતા આ પ્રયોગ વિશેષ છે. વધુ નિર્જરાકારી છે. અને માટે જ નિશ્ચયને આ જ પ્રયોગ માન્ય છે. (अहीं पा मिच्छा... प्रयोगः विशिष्टनिर्जराहेतुः तदर्थसंप्रत्ययप्रयुक्तत्वात् खेभ ऽधुं होत तो खे हेतुनो स्पष्ट निर्देश गएशात. पए। तदर्थसंप्रत्ययप्रयुक्तः खेभ प्रथभाविलस्तिवाणुं विशेषण ४ गाथामा छे. એટલે એ હેતુગર્ભિત વિશેષણ બને.) ॥૨૧॥ यशो. - ततोऽपि किमित्याह - — आणारहणजोगी तत्तो पुण होइ तिव्वसंवेगो । अइविउलणिज्जरट्ठा अपूणकरणसंगओ एसो ॥२२॥ चन्द्र. ननु भवतु नाम स प्रयोगो विशिष्टज्ञानपूर्वकः, ततोऽपि = विशिष्टज्ञानपूर्वकत्वादपि किं = किं भवति ? इति आह ततः आज्ञाराधनयोगो भवति, पुनः तीव्रसंवेगो भवति । अपुनः करणसंगत एषः अतिविपुलनिर्जरार्थं भवति ← इति गाथार्थः । - શિષ્ય : “આ પ્રાકૃત પ્રયોગ બીજા પ્રયોગો કરતા વિશેષ છે એટલે કે વિશિષ્ટજ્ઞાનથી યુક્ત છે” એ કબુલ छे. पए। सेनाथी साल शुं थयो ? ગુરુ : ગાથાર્થ : તેનાથી આજ્ઞાની આરાધનાનો યોગ થાય છે. તથા તીવ્રસંવેગ થાય છે. આમ અપુનઃકરણથી સંગત આ પ્રયોગ અતિવિપુલનિર્જરાને માટે થાય છે. यशो. आणति । ततः = उक्तप्रयोगार्थज्ञानादाज्ञाराधनयोगः “मिच्छा एवं ति वियाणिऊण मिच्छुक्कडं देयं" इति विध्यर्थपरिपालनं कृतं भवति । चन्द्र. - विध्यर्थपरिपालनं कृतं भवति = विध्यर्थो नाम जिनाज्ञा, तस्याः परिपालनं । "मिच्छा एवं ति वियाणिऊण मिच्छुक्कडं देयं" इति जिनाज्ञा । तदर्थस्तु - "मिच्छामि दुक्कडं" इति ज्ञात्वा 'मिच्छामि दुक्कडं' देयं - इति । ततश्च 'मिच्छामि दुक्कडं' इति अस्य यः अर्थः । तज्ज्ञानपूर्वकमेव 'मिच्छामि दुक्कडं' देयमिति तात्पर्यं । एवञ्च यदि तादृशज्ञानं विनैव तादृशः प्रयोगः प्रयोगान्तरं वा क्रियते । तदा जिनाज्ञायाः परिपालनं न भवति । किन्तु तादृशज्ञानपूर्वकादेव तादृशप्रयोगात् जिनाज्ञापरिपालनं भवति । મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૮૮
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy