SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ REFERRREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE SARARIARRORRRRRRRRRRRRRRRRRRRRRIAN मि।२ साभायारी me निगदितः। જ ટીકાર્થ : મિચ્છા મિ... એ પ્રમાણેનો પ્રાકૃત ભાષામાં કરાયેલો પ્રયોગ જ નૈૠયિક મિથ્યાકાર જાણવો. પણ છે पर भेना अथवा मेवी होना प्रयोग में नैश्चयि मिथ्या॥२ नथी. (मिथ्या मे दुष्कृतं भूयात्, भ॥२॥ यो पत्म थामी, मेरे पाप खत्म हो जाओ वगैरे प्रयोग मिथ्या १२ न. २५॥). (शिष्य : थमा मेटj ४ धुंछ : “२॥ प्रयोग मिथ्या १२ छ" ५५५ "२ ४ प्रयोग मिथ्य।।२ छे" છે એવું તો નથી લખ્યું.) र गुरु : uci fog" ॥२ न डोय तो ५९॥ ६२७।भाए "०४" २ १ शय छे. पायर्नु ३८ "og's છે કાર છે. એટલે અમે અહીં જરૂરી લાગવાથી “જ” કાર લીધો છે. ___ यशो. - अत्र हेतुगर्भं विशेषणमाह निर्जराहेतुरिति । मिथ्याचारसमर्जितपापकर्मक्षयकरत्वादयमेव नैश्चयिको मिथ्याकारो नान्यः, निश्चयेन फलकारिण एव। कारणस्याभ्युपगमादिति भावः । FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE चन्द्र. - अत्र="मिच्छा मि दुक्कडं" इत्येव प्रयोगः मिथ्याकारः, न तु प्रयोगान्तराणीत्यत्र हेतुगर्भ हेतुः। गर्भे यस्य तत् हेतुगर्भ, तादृशं । यद्यपि हेतोः प्रतिपादकं पदं पञ्चमीविभक्त्यन्तं भवति । तथापि कुत्रचित् हेतुः स्पष्टं न प्रतिपाद्यते, किन्तु हेतुगर्भितविशेषणेन स हेतुः प्रतिपाद्यते । यथा "करुणाशालिनः आचार्याः र प्रभूतश्रमसंभवेऽपि व्याख्यानं कुर्वन्ति" इत्यत्र प्रभूतश्रमसंभवेऽपि व्याख्यानकरणस्य हेतुः करुणागुणः । स च 8 'करुणाशालिनः' इति हेतुगर्भितविशेषणेन प्रतिपादितः । एवमत्रापि "तादृशप्रयोग एव मिथ्याकार: न त्वन्ये प्रयोगा" इत्यत्र हेतुस्तु तादृशप्रयोगे एव उत्पद्यमाना निजरैव । सा च हेतुरूपा निर्जरा 'निर्जराहेतुः' इति हेतुगर्भितविशेषणेन प्रतिपादिता। तथा चानुमानं-'मिच्छा मि दुक्कडं' इत्येव प्रयोगः नैश्चयिकः मिच्छाकारः निर्जराविशेषजनकत्वात् । यत्र यत्र निर्जराविशेषजनकत्वं तत्र तत्र नैश्चयिकमिथ्याकारत्वमिति । ___एतदेवानुमानं टीकाकारः स्पष्टमाह मिथ्याचारसमर्जितेत्यादि । 'मिच्छा मि दुक्कडं' इत्येव प्रयोग: नैश्चयिको मिथ्याकारः मिथ्याचारसमर्जितपापकर्मक्षयकरत्वादिति । ___ ननु निश्चयनयः कथं तादृशनिर्जराहेतुभूतमेव प्रयोगं मिथ्याकारं मन्यते, न तु अन्यप्रयोगमित्यत आह निश्चयेन फलकारिण इत्यादि । 'मिच्छा मि दुक्कडं' इत्येव प्रयोगः तादृशनिर्जरात्मकस्य फलस्य जनकः, न त्वन्ये प्रयोगाः । तस्मात् निश्चयः तमेव प्रयोगं मिथ्याकारं मन्यते । एतच्चाग्रे स्फुटीभविष्यति । (शिष्य : “४ प्रयोग मिथ्यार" मेवो माहशा भाटे?) ગુર : એ માટે જ હેતગર્ભિત વિશેષણને ગ્રન્થકાર બતાવી રહ્યા છે કે “નિર્જરાહતઃ.” ખોટા આચારોથી છે ભેગા કરેલા પાપકર્મોનો ક્ષય આ જ વાક્યપ્રયોગ કરે છે અને માટે આ જ નૈશ્ચયિક મિથ્યાકાર કહેવાય. બીજો { પ્રયોગ નહિ. (શિષ્ય : નિશ્ચય શા માટે બીજા પ્રયોગોને મિથ્યાકાર નથી માનતો ?) ગુરુઃ મિથ્યાચારથી ભેગા થયેલા પાપોનો ક્ષય એ જ મિથ્યાકારનું ફળ છે. હવે જે પ્રયોગ આ ફળને ઉત્પન્ન આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૮૬ WESSSSSSSSSSSSSSSSSSSSSSSSSSSSSSURESEASEEB858888888888SSSSSSSSSSSSSSSSSS
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy