SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ SARITRATIMATISTITTERTAINEERITTETTER VISIR सामायारी - यशो. - ननु गुरोः शिष्यस्याभ्यर्थनायां किमर्थमियं मर्यादा ? तत्र बलाभियोगस्यानौचित्याभावात्, इत्याशड्क्याह - आणाबलाभिओगो सव्वत्थ ण कप्पइ त्ति उस्सग्गो । अववायओ अ ईसिं कप्पइ सो आसणाएणं ॥१५॥ ES555555555555IES REFERESTERESTFERESIERRESTERRIEREGEGREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE चन्द्र. - ननु किमेषा मर्यादा सर्वेषां साधूनां अस्ति? यद्वा गुरुभिन्नानामस्ति? यदि सर्वेषां, तहि गुरुरपि का स्वकार्यं शिष्याय इच्छाकारं कृत्वा दद्यादिति प्राप्तम् । तच्चानुचितम् । गुरुः यदि शिष्यस्योपरि बलाभियोगं कुर्यात्, तदापि न किमपि अनुचितम् । ततश्चैषा व्यवस्था गुरुभिन्नान् रत्नाधिकानाश्रित्य दृष्टव्येति पूर्वपक्षः प्राह ननु गुरोः शिष्यस्येत्यादि । उत्तरमाह → "आज्ञाबलाभियोगः सर्वत्र न कल्पते" इति उत्सर्गः । अपवादतश्च अश्वदृष्टान्तेन ईषत्कल्पते - इति गाथार्थः । છે શિષ્ય : કામ સોંપનાર સાધુ સામેના સાધુનો ગુરુ ન હોય પરંતુ માત્ર વડીલ જ હોય તેવા સ્થળે એ વડીલ “બલાભિયોગ ન થઈ જાય” એ માટે ઈચ્છાકાર કરે, એ બરાબર. પરંતુ જ્યારે કામ સોંપનાર ગુરુ હોય અને સામેનો સાધુ શિષ્ય હોય ત્યારે તો ગુરુએ ઈચ્છાકાર કરવાની જરૂર જ નથી. ગુરુ પોતાના શિષ્ય ઉપર તો બળજબરી કરી જ શકે ને ? એમાં શું વાંધો છે ? ત્યાં બલાભિયોગ અનુચિત નથી લાગતો. ગાથાર્થ : “આજ્ઞાબલાભિયોગ સર્વત્ર ન કલ્પ” એ ઉત્સર્ગમાર્ગ છે. અપવાદથી તો ઘોડાના દષ્ટાન્ત પ્રમાણે લેશથી કહ્યું છે. 1 यशो. - आणा ति । आज्ञा भवतेदं कार्यमेवेति प्रयोगः, तदकुर्वतो बलात्कारो बलाभियोगः, तत आज्ञया सह बलाभियोग इति तत्पुरुषः । आज्ञाबलयोरभियोगो व्यापार र इत्यन्ये । आज्ञैव बलाभियोग इत्यपरे । स सर्वत्र-रात्निके शैक्षे वा सामान्यतः साधूनामिति र शेषः, न कल्पते-नोचितो भवति इत्ययमुत्सर्गः कारणापोद्यो नियमः । यदागमः - (आव.नि.६७७) आणाबलाभिओगो णिग्गंथाणं ण कप्पए काउं । इच्छा पउंजियव्वा सेहे रायणिए तह त्ति ॥ EEEEEEE EEEEL . चन्द्र. - समाधानमाह-आज्ञा भवतेदमित्यादि । सामान्यतः साधूनाम्-गुरोः रत्नाधिकानाञ्च सर्वेषामेवेयं मर्यादा यदुत आज्ञाबलाभियोगो कुत्रापि न कल्पते । न तु इयं मर्यादा विशेषतः अस्ति यदुत 'गुरोः कल्पते, अन्येषां च न कल्पते' इति । कारणापोद्यो नियम:=पुष्टकारणे सति अपोद्यः=त्याज्यो यो नियमः स कारणापोद्यो नियमः । स एवोत्सर्गः । आवश्यकनियुक्तिगाथाभावार्थस्त्वयम् - निर्ग्रन्थानां निर्ग्रन्थान् गृहस्थान् वा प्रति आज्ञाबलाभियोगः कर्तुं इ न कल्पते । ततश्च कारणे सति शैक्षे तथा रात्निके इच्छाकारः प्रयोक्तव्य इति । EEEEEEEEEEEEEE છે 8 મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૬૬ SsssVDIEOSERONOURSITERATURESOURCESSESSIONSORRECOGRESSURE800
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy