SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ matlam0EEEEEEEEEEEEEEEEEEEettERESTERESTERathmastaramBhaRTEEEEEEEEE AMRITERAR MER छार साभायारी म चन्द्र. - → निजनिजकार्ये इच्छासंप्रत्ययार्थं यत् विधिवाक्यं उच्यते । स खलु इच्छाकारः, तथा परकार्ये प्रतिज्ञा च इच्छाकारः भवति - इति षष्ठगाथार्थः । ગાથાર્થ : પોત-પોતાના કાર્યને વિશે ઈચ્છાની પ્રતીતિ માટે, જે વિધિવાક્ય બોલાય તે ઈચ્છાકાર છે. અને છે 8 બીજાના કાર્યને વિશે પ્રતિજ્ઞા કરવી એ પણ ઈચ્છાકાર છે. यशो. - जं णियत्ति । यन्निजनिजकार्ये इच्छासंप्रत्ययार्थं विधिवाक्यं, या च परकार्ये ।। इच्छासंप्रत्ययार्था प्रतिज्ञा तदुभयमिच्छाकारः । एवं च स्वकार्यकर्मकेच्छाकरणकविधिवाक्यपरकार्यकर्मकेच्छाकरणकप्रतिज्ञावाक्यान्यतरत्वं तल्लक्षणं लभ्यते । र चन्द्र. - इच्छासंप्रत्ययार्थ="किं परस्य मत्कार्यकरणे इच्छा अस्ति न वा" इति ज्ञानार्थं विधिवाक्यं=8 8 आज्ञार्थस्य पञ्चमीनामकस्य प्रयोगः, अन्यो वा कर्तव्यत्वप्रतिपादकः प्रयोगः । इच्छासंप्रत्ययार्था = यः। रत्नाधिक: लघु साधुं स्वकार्यं कर्तुं इच्छाकारेण प्रार्थनां करोति, तस्य अयं संप्रत्ययो भवेत् यदुत 'एषः लघुसाधुः। मत्कार्यकरणस्य इच्छां धारयति' इति एतदर्थं लघुसाधुना क्रियमाणा या 'अहं भवत्कार्यं इच्छाकारेण करोमि' इति प्रतिज्ञा, सा इच्छासंप्रत्ययार्था कथ्यते । इच्छायाः संप्रत्ययः प्रतीतिः एव अर्थः प्रयोजनं, कार्यं यस्याः सा इच्छासंप्रत्ययार्था । ननु विधिवाक्यं प्रतिज्ञा च इत्येतदुभयमपि भवता इच्छाकार: कथितः । अत्र च इच्छाकारस्य लक्षणं वक्तुं प्रारब्धं अस्ति । तत्कि विधिवाक्यं इच्छाकारलक्षणं ? प्रतिज्ञावाक्यं वा इच्छाकारलक्षणं? यदि इच्छासंप्रत्ययार्थं 8 विधिवाक्यं लक्षणं, तर्हि प्रतिज्ञावाक्ये इच्छाकारसामाचारीरूपे अव्याप्तिः, प्रतिज्ञावाक्यस्य विधिवाक्यत्वाभावात्।। यदि प्रतिज्ञावाक्यं लक्षणं, तर्हि विधिवाक्ये अव्याप्तिः, तस्य प्रतिज्ञावाक्यत्वाभावादित्यतो निर्दोषं लक्षणमाह एवं च=यतः विधिवाक्यं प्रतिज्ञा च उभयमपि इच्छाकारसामाचारी, ततश्च उक्तप्रकारेणाव्याप्तिसंभवः, अतः स्वकार्यकर्मकेत्यादि । 'मत्कार्यं वस्त्रक्षालनादिकं त्वं इच्छाकारेण कुरु' इत्यत्र स्वकार्यं कर्म अस्ति । इच्छा च करणमस्ति । ततश्चेदं विधिवाक्यं स्वकार्यकर्मकं इच्छाकरणकञ्चास्ति । तथा 'भवत्कार्यं अहं इच्छाकारेण करोमि"इत्यत्र लघुसाध्वपेक्षया परकायं कर्म अस्ति । इच्छा च करणमस्ति । ततश्चेदं प्रतिज्ञावाक्यं परकार्यकर्मकं इच्छाकरणकञ्चास्ति । तादृशविधिवाक्यतादृशप्रतिज्ञावाक्यान्यतरत्वञ्च तादृशविधिवाक्ये तादृशप्रतिज्ञावाक्ये च वर्तते इति न कुत्राप्यव्याप्तिः । છે ટીકાર્થઃ દરેક સંયમી પોત-પોતાના કાર્યને કરવામાં સામે વાળા સંયમીની ઈચ્છા છે કે નહિ? એ જાણવા છે भाटे ४ विधिवाय मोले. ह.d. “भुनिव२ ! तमे भा खमक्षासन तमारी ६२७पूर्व ४२शो ?" तथा છે બીજાનું કાર્ય કરવામાં પોતાની ઈચ્છા છે” એવી સામેવાળાને પ્રતીતિ કરાવવા માટે સંયમી જે પ્રતિજ્ઞાવાક્ય બોલે. દા.ત. “હે મુનિવર ! આપનું કામ હું મારી ઈચ્છાથી કરીશ.” તો આ વિધિ અને પ્રતિજ્ઞા બે ય વાક્યો 8 ઈચ્છાકાર કહેવાય. છે (શિષ્ય ઃ લક્ષણ તો અવ્યાપ્તિ વગેરે દોષોથી રહિત હોવું જોઈએ. તમે એવું સ્પષ્ટ લક્ષણ આપો કે જેમાં છે R કોઈ દોષ ન હોય. જો ‘વિધિવાક્ય' એ ઈચ્છાકારનું લક્ષણ કહેશો તો પ્રતિજ્ઞાવાક્યમાં અવ્યાપ્તિ આવશે અને આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૩૯ Searnecemeterm sECERTISEMERGREEMEMB
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy