SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ A R TICIATICTERESTEERTAIT WIS12 सामायारी Just यशो. - 'वर्णात् कारः' इत्यत्र वर्णैक्यविवक्षायाः प्रयोजनवशादत्रैव संकोचात् ।। 22EEEE B888REERGRER चन्द्र. - ननु 'वर्णात् कारः' इति नियमानुसारेण ककारः, चकारः, टकारः इत्यादौ वर्णेन सह कारशब्दः । संयुज्यमानो दृश्यते । तत्र च 'क'कार: नाम कवर्ण एव । चकार: नाम 'च' वर्ण एव । एवञ्च यदा एक एव १ वर्णः प्रदर्शयितुं इष्यते, तदा कार शब्दः तेन वर्णेन सह संयुज्यते । एवञ्च "क" इति एकः वर्णः, "च" इति। एक: वर्ण इति एकैकवर्णप्रतिपादनविवक्षायां कारशब्दः संयुज्यते । किन्तु अत्र तु अनेकवर्णात्मकशब्देन सह कारशब्दः संयोजितः । स तु कथं घटते ? 'वर्णात्कारः' इति नियमस्य भङ्गप्रसङ्गात् । ततः समादधाति । वर्णात्कारः' इत्यत्र इति नियम वर्णै क्यविवक्षायाः= अनन्तरमेव निरूपितायाः। र प्रयोजनवशात् पुष्टकारणवशात् अत्रैव इमामेव गाथामाश्रित्य संकोचात्= अग्रहणात् । अत्र हि कारशब्दः। प्रयोगाभिधाय्येव चूर्णिकारादीनामभिप्रेतः । तेषां महात्मनामनादर: नैव कर्तव्य इति प्रयोजनम् । तद्वशात् अत्र वर्णैक्यविवक्षा न गृह्यते । किन्तु महात्मभिः प्रतिपादितं प्रयोगाभिधायित्वमेव गृह्यते । एवञ्च वर्णात्कारः इति । नियमः सर्वत्र उपयुज्यमानोऽपि अत्र न उपयुज्यत इति तस्य संकोचः कृतो भवतीत्यभिप्रायः । किञ्चैवमपि अत्र कारशब्दस्य वर्णैक्यविवक्षा न संघटते, यतः कारशब्दोऽत्र न वर्णेन सह संयोजितोऽस्ति । किन्तु समासभूतेन शब्देन सह संयुक्तो अस्ति । ततश्च तस्य प्रयोगाभिधायित्वमेवात्र युक्तमित्यपि प्रयोजनं । तदर्थञ्च प्रतिपादितनियमस्य संकोच आवश्यक एवेति । व शिष्य : ‘में नथी. लोयुं भेटले. पोटुं' मेम नथी घडे. परंतु मेयो नियम छ यारे में तो क, ख, ग वगैरे २०१२ मताववो होय त्यारे भने कार वामां आवे छे. 'वर्णात्कारः' में नियम प्रभारी छूटर-8 छूट! में 5-मे २०१२ने शqिan भाटे मे २०१२ने कार दागे. (El.d. 05 थाम में 'च' मावेला डोय8 तो 203131२ सणे 3 'अत्र चकारौ समुच्चयार्थी'.) . છે તમે એ નિયમ પ્રમાણે વર્ણને ક્ષાર લગાડવાને બદલે આખા શબ્દોને વાર લગાડ્યો. એટલે મારે પૂછવું છે HRESTRIPATTISTERESE GGEREITTERRORTERRRRRRRRRREG0000000000000RRRRRRRRRRRRRRRRRRRRRRRRRRRRRRIERREE १२ : ‘वर्णात्कारः' मे सूत्र प्रभारी से पनी विडोय त्यारे कार सवो मे तरी यात सायी છે છે. પણ કોઈ વિશિષ્ટ કામ આવી પડે તો આવી વિવેક્ષાઓને સંકોચવી પણ પડે, બદલવી પણ પડે. છે નિયુક્તિકારે “કાર' શબ્દ વર્ણને બદલે શબ્દો સાથે જોડેલો હોવાથી એ વાતને સાચી સાબિત કરવા અહીં જ છે છે એ “કાર' શબ્દની વર્ણીક્તાની વિવક્ષાને બદલીએ છીએ. ___ यशो. - वस्तुतो नायं कारप्रत्ययः, किन्तु प्रयोगान्तरम्। अत एव 'कारशब्द' इति चूर्णावुक्तं न तु 'कारप्रत्यय' इति, तथात्वे प्रकृत्यादन्यत्र तस्यानन्वयप्रसङ्गात् । चन्द्र. - ननु 'वर्णात्कारः' इति नियमानुसारेण तु कारप्रत्ययः वर्णेन सहैव संयुज्यते । तत्र च वर्णैक्यविवक्षैव भवति। भर्वांस्तु तन्नियमे प्रतिपादितस्य कारप्रत्ययस्यात्र ग्रहणं कृत्वापि तन्नियमप्रतिपादितायाः वर्णैक्यविवक्षायाः संकोचं अकरोत् । न चैतद् युक्तं । यदि तादृशनियमे प्रतिपादितस्यैव कारप्रत्ययस्य ग्रहणं # મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકાક વિવેચન સહિત ૨૮ છે PreranamamaNSERTERATORRENTREESO000005888560000
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy