SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ GEGE નિસીહિ સામાચારી तथा अष्टोपवासान्कर्तुमिच्छन्नपि यस्तपस्वी प्रतिदिनमेकैकोपवासस्यैव प्रतिज्ञां करोति । स कदाचित्तृतीयादिदिने बुभुक्षितः सन् पारणकमपि कुर्यात् । यस्तु प्रथम एव दिनेऽष्टोपवासानां प्रतिज्ञां करोति । तस्याष्टदिनानि यावत् कदापि पारणककरणविचारो न भवति । इत्थञ्च प्रतिज्ञा दृढयत्नमुत्पादयित्वा पापत्यागे पुण्यकरणे वाऽतीवोपयोगिनी भवतीति स्थितम् । एवमत्रापि गुर्ववग्रहादिषु पापमकुर्वाणोऽपि शिथिलयत्नमकुर्वाणोऽपि च साधुर्यदि नैषेधिकीप्रयोगरूपां पापत्यागस्य दृढयत्नस्य च प्रतिज्ञां न कुर्यात्, तदा स कदाचिद्गुर्ववग्रहे मन्दप्रयत्नवान्सन् गुर्वाशातनादिकं कुर्यात् । यतस्तस्य मनसि प्रतिज्ञाभङ्गस्य भयं नास्ति । यस्तु नैषेधिकीप्रयोगरूपां प्रतिज्ञां करोति । स तु " यद्यहं शिथिलप्रयत्नवान् भविष्यामि, तदा गुर्वाशातनादिकं भवेत् । ततश्च प्रतिज्ञाभङ्गो भवेत् । प्रतिज्ञाभङ्गश्च महानर्थकारी " इति भयाद्भीतः सन्पापत्यागे दृढयत्नवान्भवतीति शब्दप्रयोगः प्रतिज्ञारूपोऽतीवोपयोगी भवति । किञ्च दृढयत्नपूर्विका क्रिया क्षायोपशमिकभावेन क्रियते । क्रिया च येन भावेन क्रियते, तस्य भावस्य वृद्धिं जनयतीति नियमः । क्षयोपशमभाववृद्धिश्च क्रमशः क्षायिकभावं सम्पाद्य परमपदं प्रापयतीति । अत्रापि नैषेधिकीप्रयोगरूपप्रतिज्ञया दृढयत्नो भवति । दृढयत्नपूर्विका च क्रिया क्षायोपशमिकभाववृद्धिकरी । सा वृद्धिश्च क्षायिकभावं जनयति । स च क्षायिकभावः परमपदं जनयतीति नैषेधिकीप्रयोगः पारम्पर्येण मोक्षसंपादको भवतीति सोऽपि युक्त एवेति फलितम् । ननु ज्ञाता तावत्संपूर्णा नैषेधिकीसामाचारी । किन्तु तत्र यो दृढप्रयत्नः प्रतिपाद्यते, तस्य तु सम्यक्स्वरूपं ज्ञातुमिच्छामि । कुरुष्वानुग्रहमिति चेत्शृणु । यथा कण्टकादिभिर्विरहिते मार्गे चलन्जन इतस्ततो दृष्टिं पातर्यंश्चलति । किन्तु स एव जनः कण्टकादिभिर्व्याप्ते मार्गे चलन्कुत्रापीतस्ततो दृष्टिं न पातयति । मनस्यपि नान्यत्किञ्चिच्चिन्तयति । केवलमधस्तादेव पश्यन्कण्टकान्परित्यजन्गच्छति । तस्य स प्रयत्नो दृढप्रयत्न उच्यते । यथा वा रिपुसहस्रस्याग्रे स्थितो योद्धा क्षणमपि प्रमादं न करोति । अतीवाप्रमत्तो भूत्वा सङ्ग्रामं करोति । तस्य स प्रयत्नो दृढप्रयत्न उच्यते । यथा कश्चिद्राजाऽपराधिनं कथितवान् "यदि त्वं तैलपरिपूर्णं पात्रं गृहीत्वा समग्रे नगरे पर्यटे:, तैलस्य बिन्दुमपि न पातयेः, तदाऽहं त्वां मुञ्चामि । अन्यथा मारयामि " इति । स चापराधी मरणभयभीतो लोकपूरितेऽपि नगरे कुत्रापि दृष्टिमपातयन्नतीवाप्रमत्तो भूत्वा पर्यटति । तस्य स प्रयत्नो दृढप्रयत्न उच्यते । एवं गुरुदेवानामवग्रहे " तेषामाशातना मा भूद्" इति गुर्वाद्याशातनाभयभीतः साधुस्तदाशातनापरिहारार्थं संयमयोगे तीव्रप्रयत्नसम्पादनार्थञ्चातीवाप्रमत्तो भवतीति बोध्यम् । अत्रावश्यकीनैषेधिकीसामाचार्योरर्थस्तावदेक एव । यतः पापनिषेधोऽप्यावश्यककार्यरूप एव । तथापि गमनकाले आवश्यकी, गुर्वाद्यवग्रहप्रवेशकाले नैषेधिकीति व्यवस्था बोद्धव्या । पञ्चमी नैषेधिकीसामाचारी समाप्ता • महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २३१
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy