SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ mm REATREEEEERRIERREENERIERIERREERRIERRRRRRRRRRRRRRRRRRR तथाSार साभायारी तथा च नियुक्तिकारेणापि "तु" शब्दात् उपयोगग्रहणं कृतमेवेति वयमपि तं गृह्णाना: न दोषभाजो भवामः । ननु नियुक्तिगाथागतस्य 'तु' शब्दस्य 'उपयोगः' इत्येवार्थो भवता कथं निर्णीतः ? किमस्ति तत्र किञ्चित्प्रमाणम् ? अत आह- उक्तं च चूर्णिकृता । चूर्णिपाठार्थस्त्वयं । एष अपि=गीतार्थसंविग्नोऽपि यदि आत्मनैव पदार्थं संप्रधार्य उपयुक्तो वदति तदा तस्य वचसि निर्विकल्पेन तथाकारः कर्तव्यः इति । तथा च । चुणिगतपाठप्रामाण्यात् नियुक्तिगत 'तु' शब्दस्य 'उपयोग' इति अर्थो निश्चीयते । આવો સાધુ પણ જ્યારે ઉપયોગપૂર્વક બોલે ત્યારે જ તથાકાર કરવાનો, કેમકે કલ્પાકલ્પમાં સ્થિત અને છે છે સર્વગુણવાળો સાધુ પણ જો બોલતી વખતે ઉપયોગ ન હોય તો ખોટું બોલી દે. એટલે “ઉપયોગ'નું પણ ગ્રહણ છે २८. छ. આવ. નિર્યુક્તિમાં ઉપયોગ શબ્દ નથી લખેલો. પરંતુ ત્યાં “તુ' શબ્દ લખેલો છે. એનો ઉપયોગ અર્થ છે લેવાનો છે અને એ જ અમે અહીં બતાવ્યો. ચૂર્ણિકારે કહ્યું જ છે કે નિયુક્તિ ગાથામાં રહેલા “તુ' શબ્દથી છે છે એ અર્થ સમજવાનો છે કે “આવો ગુણવાનું સાધુ પણ જો પોતાની જાતે જ પદાર્થને સારી રીતે નિશ્ચિત કરીને છે 8 ઉપયોગપૂર્વક બોલતો હોય તો જ તથાકાર કરવો.” # આમ આવ.નિયુક્તિ ગાથાના જ બધા પદાર્થો અમે આ ૩૧મી ગાથામાં જુદા જુદા શબ્દો વડે દર્શાવ્યા છે. LEEFFEEEEEEEEEEEEEEEEEEE यशो. - पञ्चाशकवृत्तौ तु तुशब्द एवकारार्थ इति व्याख्यातम्, तत्रापीदमुपलक्षणाद्दष्टव्यम् । तस्य वाचना-सूत्रदानलक्षणा, तस्यां, मकारोऽत्राऽलाक्षणिकः आदिशब्दाच्चक्रवालसामाचारीप्रतिबद्धे सामान्योपदेशेऽर्थव्याख्यानविधौ प्रतिपृच्छोत्तरकालं गुरुभणिते च अविकल्पेन निश्चयेन तथाकारो भवेदावश्यक इति शेषः।। चन्द्र. - ननु यदि पञ्चाशकवृत्तौ "तु" शब्दः एवकारार्थः प्रतिपादितः । तर्हि तत्र उपयोगस्य ग्रहणं न भविष्यति। ततश्च किं श्रीअभयदेवसूरेरयमभिप्रायः ? यदुत 'गीतार्थसंविग्नः उपयुक्तः अनुपयुक्तो वा वदतु, तत्र निर्विकल्पेन तथाकार: कर्तव्य" इति । यदि हि एवं भवेत् । तर्हि श्री अभयदेवसूरिभिः चूर्णिपाठस्यानादरः कृतः। स्यात् । किं युक्तमेतद् ? इत्याशङ्कायामाह तत्रापि पञ्चाशकवृत्तौ अपि इदं उपयोगग्रहणं उपलक्षणात्= एवकारार्थः 'तु' शब्दः एवकारात्मकं स्वार्थमपि ज्ञापयति, उपयोगमपि ज्ञापयति च इति दृष्टव्यम्=मन्तव्यम्। न हि श्रीमदभयदेवसूरयः चूर्णिपाठस्यानादरं कुर्युः, ततश्च यद्यपि तैः 'तु' शब्दार्थः एवकारार्थः एव । प्रतिपादितः । तथापि तेषां तत्र उपयोगशब्दार्थोऽप्यभिमत एव इति अवश्यं मन्तव्यम् । किञ्च गीतार्थसंविग्नस्यापि उपयोगपूर्वके वचने एव तथाकार: समुचित इति तु युक्त्यापि घटत एवेति न से तत्रान्यत्किञ्चित् चिन्तनीयम् । मकारोऽत्रालाक्षणिकः='वायणमाइम्मि' इति तृतीयपादस्थे पदे य: 'म' 2 अक्षरो दृश्यते, स निरर्थक एव । केवलं छन्दोघटनाद्यर्थमेते अक्षरा गृह्यन्ते इति । आदिशब्दात्=8 । 'वायणमाइम्मि' इत्यत्र यः आदिशब्दः, तस्मात् । निश्चयेन='किमनेन गीतार्थसंविग्नेनोपयोगपूर्वकं निरूपितोऽपि पदार्थः सम्यग् स्यात् ? यदि वा स्वमतिविकल्पितः शास्त्रविरुद्धोऽपि स्यात् ?" इत्याद्याशङ्कां परित्यज्य "एतादृशेन उपयोगपूर्वकं निगदितं । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૨૯ SSSSSSSSSSSCRESSESEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEES
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy