SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ મિચ્છાકાર સામાચારી ? WEEEEEEEEEEEEEEE TERRRREETTEERREEEEEEEEE यशो. - 'शक्तिमत् पदम्' इत्यभ्युपगमे तु न क्षतिः, अभिप्रायविशेषरूपाया। १ अर्थान्तररूपाया वा तस्या वर्णमात्रेऽप्यनपायात् । चन्द्र. - ननु यदि वर्णसमुदायः पदं इति नियमो न युक्तः । तर्हि पदस्य व्याख्या का इति भवानेव वदतु २ इत्यत आह शक्तिमत् पदं इत्यादि यद्यत् शक्तिमत्, तत्तत् पदं इति स्वीकारे तु न क्षतिः=न 'मि' इत्यादि अक्षराणां पदत्वाभावापत्तिः । ननु का सा शक्तिः? कथं वा 'शक्तिमत् पदं' इति व्याख्यास्वीकारे 'मि' इत्यादि। अक्षरा अपि पदं संभवन्तीत्यत आह अभिप्रायविशेषरूपायाः इत्यादि । “घटादिपदात् घटादिरूपोऽर्थः से बोद्धव्यः" इत्यादिरूपो यः इश्वरस्याभिप्रायविशेषः स एव घटादिपदे वर्तमाना शक्तिरिति केचित् । अभिप्रायविशेषरूपां शक्तिं मन्यन्ते । केचित् तु 'न इश्वराभिप्रायविशेषः शक्तिः । किन्तु "अस्मात् 'महेश' 28 इत्यादिपदात् मत्पुत्रादिक: बोद्धव्यः" इत्यादिरूपः पितृ-ग्रन्थकार-शिक्षकादीनां अभिप्रायविशेष एव शक्तिः" से इति मन्यन्ते । अस्माकं तु अभिप्रायविशेषरूपायाः शक्त्याः स्वीकारेऽपि न क्षतिः । यतः तीर्थकरादीनामयमेवाभिप्रायविशेष: यदुत "मि' इत्यादि-अक्षरेभ्यः मृदुमार्दवादिरूपोऽर्थः बोद्धव्यः" इति । ततश्चाभिप्रायविशेषरूपा शक्तिः 'मि' इत्यादि-अक्षरेषु संभवत्येव । यदि हि सा शक्तिः अभिप्रायविशेषरूपा न मन्यते, किन्तु १ अर्थान्तररूपा= अभिप्रायविशेषभिन्नो यः कश्चिदर्थः, तद्पा मन्यते । तथापि न अस्माकं क्षतिः ।। तादृशरूपायाः अपि शक्त्याः 'मि' इत्यादि वर्णमात्रे अनपायात् विद्यमानत्वात् । (शिष्य : 'शक्तिमत् पदं' मा प्रभारी ५६नी व्याच्या मानशु. क, भू बणे३ शति डोवाथी भेने છે પદ ગણવામાં વાંધો નહિ આવે.) ગુરુઃ આવી વ્યાખ્યા માનશો તો તો અમને કોઈ વાંધો નથી આવવાનો. કેમકે અહીં શક્તિ એટલે ‘પદનો છે છે પદાર્થ સાથેનો સાક્ષાત્ સંબંધ' એમ માનેલું છે. અને એ શક્તિ અભિપ્રાય વિશેષ રૂપ માની છે. એટલે કે ૨ “घटपदात् कम्बुग्रीवादिमान् बोद्धव्यः” मेवो ऽश्वरनो समिप्राय 3 पछी “चैत्रपदात् मत्पुत्रो बोद्धव्यः" मेवो पिताना अभिप्राय.. ॥१॥ ५॥ संतरोना हा हा अभिप्रायोने शान्ति मानेकी छे. છે અને એ અભિપ્રાયો ઘટ, ચૈત્ર વગેરે પદોમાં રહેલા હોવાથી એ ઘટ, ચૈત્રાદિ શબ્દો એ શક્તિમાન્ બને, અર્થાત્ જે १५६ बने. तो मे ४ प्रभो " 'मि' अक्षरात् मृदुमार्दत्वे बोद्धव्ये" में प्रमाणे यौहपूवा मद्रास्वामीन 8 અભિપ્રાય છે જ એ અભિપ્રાય fમ' અક્ષરમાં રહેલો હોવાથી એ અક્ષર પણ અભિપ્રાયવાનુ= શક્તિમાનું બની છે ગયો. એટલે એ પણ પદ જ ગણાશે. અને તેથી તેનાથી શાબ્દબોધ થવામાં કોઈ આપત્તિ નહિ આવે. મેં શિષ્ય : અમે શક્તિને અભિપ્રાય વિશેષરૂપ માનવાને બદલે બીજા જ કોઈક પદાર્થ સ્વરૂપ માનશું. ગુરુઃ તમારે જે માનવું હોય તે માનો, અમારે તો એટલું જ કામ છે કે અભિપ્રાયવિશેષ રૂપ કે બીજા કોઈ છું पर्थ स्१३५ शति त ४ शतक, भू, धी वगैरे अक्षरोमा जाने भने ५६ जनावशी. मे ४ रीते मी છે પણ એ શક્તિને મિ વગેરે અક્ષરોમાં માનશું. એમાં કોઈ અપાય=બાધક=નુકશાન નથી. FEB53551559501550EEEEEEEE889115903188888883EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ETTELEEHEHEEEEEEEEEEEEE મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૯ ૧૦૫ PrasREEEEEEEE888888560880888888888888888888888888888888888888888888885EEEEEEEEEES
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy