SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ amam SERROR Hom e भि७।६।२ सामायारी म् प्रयोगस्याक्षरार्थः ? इत्याकाक्षायामेतदर्थाभिधायकं नियुक्तिगतमेव गाथाद्वयं लिखति - मि त्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मि त्ति य मेराइठिओ दुत्ति दुगंच्छामि अप्पाणं ॥२४॥ कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेण । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥२५॥ चन्द्र. - यतः अक्षरार्थात् । एतदर्थाभिधायकं अक्षरार्थाभिधायकं नियुक्तिगतमेव= आवश्यकनियुक्त्यन्तर्गतमेव । → “मि" इति अक्षर: मृदुमार्दवतायां "च्छा" इति अक्षरः दोषाणां छादने । भवति । "मि" इति मर्यादास्थितः, "दु" इति जुगुप्सामि आत्मानं । "क" इति कृतं मया पापं, "ड" इति तं उपशमेन उल्लङ्घयामि । एष "मिच्छा मि दुक्कडं" इति पदाक्षराणामर्थः समासेन कथितः - इति गाथद्वयार्थः । શિષ્યઃ જે અક્ષરાર્થના જ્ઞાન દ્વારા પરમ આનંદનું કારણ એવો વિશિષ્ટસંવેગ પ્રગટે છે. એ કયો અક્ષરાર્થ a छ ? मे तो seो. ગુરુઃ એ અક્ષરાર્થને કહેનારી, નિર્યુક્તિમાં રહેલી બે ગાથાઓ જ ગ્રન્થકાર અહીં લખી રહ્યા છે. थार्थ : मि में भू-भाईयतामi, 'छ' में होषोना छानमi, 'मि' मे “भयामा रहेको" में अर्थमi, 'दु' में "२!त्माने नि छु.” में अर्थमा 'क' में में ५५ अर्यु छे' में अर्थमा छे. मा प्रभारी ‘मिच्छा मि दुक्कडं' ५६न अक्षरोनो अर्थ संक्षेपथी बतायो. यशो. - मि त्ति त्ति । कत्ति त्ति । 'मि त्ति' मि इत्येतदक्षरं मृदुमार्दवत्वे भवतीति। योगः । भावप्रधान-निर्देशान्मृदुपदं मृदुत्वार्थम् । ततो मृदु च मार्दवं च मृदुमार्दवे कायनम्रताभावनम्रते, ते स्तोऽस्येति मत्वर्थीयोऽप्रत्ययः, तद्भावस्तत्त्वं तस्मिन्नित्येके । मृदुश्चासौ मार्दवश्चेति कर्मधारयात्त्वप्रत्यय इत्यपरे । मृदु सुकुमारं मार्दवं यस्य तद्भावस्तत्त्वमित्यप्याहुः । छ त्ति छ इत्येतदक्षरं 'दोषाणां' असंयमलक्षणानां स्थगने= अपनरासेवने भवति । मि त्ति य=मि इत्येतदक्षरं च मेरायां= चारित्र-मर्यादायां स्थितोऽहमित्येतदर्थाभिधायकं भवति । दु त्ति-दु इत्येतदक्षरं जुगुप्से निन्दामि आत्मानं दुष्कृतकर्मकारिणमित्येतदर्थकम् । क त्ति=(क इत्येतदक्षरं) कृतं मया पापं. नान्येनेत्यर्थकम् । ड त्ति=ड इत्येतदक्षरं डीये लश्यामि तत्=पापं उपशमेन करणभूतेनेत्येतदर्थकम् ।। 586330TREETEORRECERTEGREETREERFasttract ESEDSSS મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૯૦ છે PressureCATEGOR ESTERESTORIESeasesexSATEGERSIOGRESSESERECEISSURES
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy