________________
सकलचराचरधारणे परिणमदवकाशं ॥ वि० ॥१॥ लसदलोकपरिवेष्टितं गणनातिगमानं ।। पंचभिरपि धर्मादिभिः सुघटितसीमानं ॥ वि० ॥२॥ समवघातसमये जिनैः परिपूरितदेहं । असुमदणुकविविधक्रियागुणगौरवगेहं ।। वि० ॥३॥ एकरूपमपि पुद्गलैः कृतविविधविवर्त ।। कांचनशैलशिखरोन्नतं क्वचिदवनतगर्तं ॥ वि०॥४॥ कचन तविषमणिमंदिरैरुदितोदितरूपं । घोरतिमिरनरकादिभिः क्वचनातिविरूपं ॥ वि०॥५॥ क्वचिदुत्सवमयमुज्वलं जयमंगलनादं । क्वचिद मंदहाहावं एथुशोकविषादं ॥ वि• ॥६॥ बहुपरिचितमनंतशो निखिलैरपिसत्वैः । जन्ममरणपरिवर्तिभिः कृतमुक्तममत्वैः ॥ वि०॥७॥ इह पर्यटनपराङ्मुखाः प्रणमत भगवंतं । शांतसुधारसपानतो धृतविनयमवंतं ॥ वि० ॥८॥ इतिश्री शांतसुधारसगेयकाव्ये लोकस्वरूपभावना विभावनो नामैकादशः प्रकाशः ॥