________________
५१ . परमाराधनमनपायं ॥ शृ०॥ १ ॥ विषयविकारमपाकुरु दूरं। क्रोधं मानं सह मायं ॥ लोभं रिपुं च विजित्य सहेलं । भज संयमगुणमकषायं ॥ शृ० ॥ २ ॥ उपशमरसमनुशीलय मनसा। रोषदहनजलदप्रायं ॥ कलय विरागं धृत परभागं । हृदि विनयं नायं नायं ॥ शृ०॥३॥ आत रौद्रं ध्यानं मार्जय। दह विकल्परचना नायं॥ यदि यमरुद्धा मानसवीथी। तत्वविदः पंथा नायं ॥ १०॥ ४॥ संयमयोगैरवहितमानसशुध्ध्याचरितार्थय कायं ॥ नानामतरुचिगहने भुवने। निश्चिनु शुद्धपथं नायं ॥ शृ०॥ ५॥