SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४3 शार्दूलविक्रीडितं वृत्तं. यावकिंचिदिवानुभूय तरसा कर्मेह निर्जीयते । तावच्चाश्रवशत्रवोऽनुसमयं सिंचंति भूयोपि तत् ॥ हा कष्टं कथमाश्रवप्रतिभटाः शक्या निरोधुं मया। संसारादतिभीषणान्मम हहा मुक्तिःकथं भाविनी ॥२॥ प्रहर्षणी वृत्तं. मिथ्यात्वविरतिकषाययोगसंज्ञाश्चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः॥ कर्माणि प्रतिसमयं स्फुटैरमीभिर्वधंतो। भ्रमवशतो भ्रमंति जीवाः ॥ ३॥ रथोध्धता वृत्तं. इंद्रियावतकषाययोगजाः पंच पंच चतुरन्वितास्त्रयः । पंचविंशतिरसक्रियाइति नेत्रवेदपरिसंख्ययाऽप्यमी॥४॥ इंद्रवज्रा वृत्तं. इत्याश्रवाणामधिगम्य तत्वं, निश्चित्य सत्वं श्रुतिसन्निधानात् ।
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy