SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ इतस्तृष्णाऽक्षाणां नुदति मृगतृष्णेव विफला। कथं स्वस्थैः स्थैर्य विविधभयभीमे भववने ॥ १॥ गलत्येकाचिंता भवति पुनरन्या तदधिका। मनोवाक्काये हा विकृतिरतिरोषात्तरजसः॥ विपद्र्तावर्ते झटिति पतयालोः प्रतिपदं । न जंतोः संसारे भवति कथमप्यतिविरतिः ॥२॥ सहित्वा संतापानशुचिजननीकुक्षिकुहरे । ततो जन्म प्राप्य प्रचुरतरकष्टकमहतः॥ सुखाभासै र्यावत् स्पृशति कथमप्यतिविरतिं । जरा तावत् कायं कवलयति मृत्योः सहचरी ॥३॥ उपजाति वृत्तं, विभ्रांतचित्तो बत बंभ्रमीति, पक्षीव रुद्धस्तनुपंजरेगी। नुन्नोनियत्याऽतनुकर्मतंतुसंदानितःसन्निहितांतकौतुः अनुष्टुब् वृत्तं. अनंतान पुद्गलावर्ताननंतानंतरूपभृत् । अनंतशो भ्रमत्येव जीवोऽनादि भवार्णवे ॥ ५॥
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy