________________
૧૯
तुरगरथेमनरावृत्तिकलितं दधतं बलमस्खलितं । हरति यमो नरपतिमपि दीनं मैनिक इव लघुमीनं वि०२ प्रविशति वज्रमये यदि सदने तृणमथ घटयति वदने। तदपि न मुंचति हतसमवर्ती निर्दयपौरुषनर्ती ॥ वि०३ विद्यामंत्रमहौषधिसेवां सृजतु वशीकृतदेवां । रसतु रसायनमुपचयकरणं तदपि न मुंचति मरणं ॥ वि०४ वपुषि चिरं निरुणद्धि समीरं पतति जलधिपरतीरं । शिरसि गिरेरधिरोहति तरसा तदपि स जीर्यति जरसा वि० सृजती मसितशिरोरुहललितं मनुजशिरः सित पलितं। को विदधानां भूवनमरसं प्रभवति रोधुं जरसं ॥वि०६ उद्यत उग्ररुजा जनकायः कःस्यात्तत्र सहायः। एकोऽनुभवति विधुरुपरागं विभजति कोपि नभागं वि०७ शरणमेकमनुसर चतुरंगं परिहर ममता संगं । विनय रचय शिवसौख्यनिधानं शांतसुधारसपानं वि०८
इतिश्री शांतसुधारसगेयकाव्ये अशरणभावना विभावनो नाम द्वितीयःप्रकाशः ॥