SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ૧૯ तुरगरथेमनरावृत्तिकलितं दधतं बलमस्खलितं । हरति यमो नरपतिमपि दीनं मैनिक इव लघुमीनं वि०२ प्रविशति वज्रमये यदि सदने तृणमथ घटयति वदने। तदपि न मुंचति हतसमवर्ती निर्दयपौरुषनर्ती ॥ वि०३ विद्यामंत्रमहौषधिसेवां सृजतु वशीकृतदेवां । रसतु रसायनमुपचयकरणं तदपि न मुंचति मरणं ॥ वि०४ वपुषि चिरं निरुणद्धि समीरं पतति जलधिपरतीरं । शिरसि गिरेरधिरोहति तरसा तदपि स जीर्यति जरसा वि० सृजती मसितशिरोरुहललितं मनुजशिरः सित पलितं। को विदधानां भूवनमरसं प्रभवति रोधुं जरसं ॥वि०६ उद्यत उग्ररुजा जनकायः कःस्यात्तत्र सहायः। एकोऽनुभवति विधुरुपरागं विभजति कोपि नभागं वि०७ शरणमेकमनुसर चतुरंगं परिहर ममता संगं । विनय रचय शिवसौख्यनिधानं शांतसुधारसपानं वि०८ इतिश्री शांतसुधारसगेयकाव्ये अशरणभावना विभावनो नाम द्वितीयःप्रकाशः ॥
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy