SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्रीमद् विनयविजय विरचिता शांतसुधारसभावना व्याख्यासमेता. ____ शार्दूलविक्रीडितं वृत्तं नीरंधे भवकानने परिगलपंचाश्रवांभोधरे । नानाकर्मलतावितानगहने मोहांधकारोऽधुरे ॥ भ्रान्तानामिहदेहिनां हितकृते कारण्य पुण्यात्मभिस्तीथेशैःप्रथिताः सुधारसकिरो रम्या गिरः पातु वः॥१॥ ॥ द्रुतविलंबितं वृत्तं ॥ स्फुरति चेतसि भावनया विना। न विदुषामपि शांतसुधारसः ॥ न च सुखं कृशमप्यमुना विना। जगति मोहविषादविषाकुले ॥ २ ॥ यदि भवभ्रमखेदपराङ्मुखं । यदि च चित्तमनंतसुखोन्मुखं ॥ शृणुत तत्सुधियः शुभभावनामृतरसं मम शांतसुधारसं ॥ ३ ॥
SR No.022200
Book TitleShant Sudharas Bhavna Ane Prashnottar Ratnamala
Original Sutra AuthorN/A
AuthorVinayvijay, Chidanandji
PublisherJain Shreyaskar Mandal
Publication Year1911
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy