SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २९८ भाषारहस्यप्रकरणे स्त. ५. गा. ८९ • मतभेदेन साङ्केतिकपदस्पष्टीकरणम् O स्थूलादिषु मनुष्यपशुपक्षीसरीसृपादिषु, परिवृद्धादीन्येव वचनानि भाषेत कारणे उत्पन्नेऽपि । परिवृद्धं, पलोपचितं सञ्जातं, प्रीणितं, महाकायं वा परिहरेदि 'त्यादौ स्थूलादीन् परिवृद्धादिशब्देन ब्रूयात्, न तु 'स्थूलोऽयं, प्रमेदुरोऽयं, वध्योऽयं, पाक्योऽयं इति वदेत्। पाक्यः = पाकप्रायोग्यः । कालप्राप्त इत्यन्ये । अप्रीति व्यापत्त्यादिदोषप्रसङ्गात्, लोकविरुद्धत्वाच्च । 1 परिवृद्धमिति। यद्यपि 'दग्ध-विदग्ध - वृद्धि वृद्धे ढः' (सि.हे. ८/२/४०) इति सिद्धहेमसूत्रेण परिवुड्डपदात् परिवृद्धार्थो लभ्यते तथापि आर्षत्वात् परिवृढपदादपि सोऽर्थो लभ्यते । 'कमलसंयमोपाध्यायस्तु क्वचित् 'परिवृढः' क्वचिच्च 'परिवृद्धः' इत्यपि छायामङ्गीचकार । अगस्त्यसिंहसूरिस्तु 'परिवृढा मक्खणादिपरिगृहीतो " (द.वै.अ.चू.पू. १७०) इति प्राह । उत्तराध्ययनवृत्तिकारः श्रीनेमिचन्द्राचार्यस्तु 'परिवृढे परंदमे' (उत्त. ७/६) इत्यस्य व्याख्यां कुर्वन् "परिवूढः = उपचितमांसशोणिततया तत्तत्क्रियासमर्थः" इति व्याचष्टे । आचाराङ्गवृत्तिकारस्तु 'गवादिकं परिवृद्धकायं पुष्टकायं' (आ. चा. २/४/२/१३८) इत्याह । पलोपचितं = मांसोपचितं । संजातं = समाप्तयौवनं। प्रीणितं = आहारा-तितृप्तम् । स्थूलः विपुलशरीरः । अस्थूलोऽपि कश्चित् शुक्रमेदभृतः स्यादित्यत आहप्रमेदुरोऽयं = प्रगाढमेदः । वध्यः = वधार्हः। ननु मनुष्ये कथं वधार्हत्वं सम्भवति ? उच्यते पुरुषमेधादिषु तस्यापि वध्यत्वं सम्भवति। तदुक्तं- 'तत्थ मणुस्सो पुरिसमेधादिसु' (द.वै.अ.चू. पृ. १७०) इति । पाक्य इति । श्रीशीलाङ्काचार्यस्तु - 'पचनयोग्यः देवताऽऽदेः पातनयोग्यो वा' ( आचा. २/४/२/१३८) इति व्याचष्टे । = = - = अप्रीतीति। अयं भावः यदा कश्चित् साधुः स्थूल- प्रमेदुरादिमनुष्य-पश्वादिसङ्कुलं वीथ्यादिकं गच्छत स्थूलादिभ्यो रक्षणाद्यर्थमन्यः साधुः यदि एवं वदेत् 'प्रमेदुरं वध्यं मनुष्यं पशुं वा परिहरतु भवान्' तदा प्रमेदुरमनुष्यादेः तच्छ्रवणात् साध्वादिकं प्रत्यप्रीतिः स्यात्, लुब्धकादेस्सकाशात् प्रमेदुरपश्वादेर्व्यापादनादिकं वा स्यात् हिंसकभावोपष्टम्भकत्वात्तादृशवचनस्य । लोकविरुद्धत्वाच्चेति । शिष्टलोकेऽपि तादृशवचनस्य सामान्यतो जुगुप्सादिजनकत्वेन विरुद्धत्वाच्चेत्यर्थः। यतो वचनात् हिंसादेः प्रवर्त्तनं स्यात् तादृग्वचनं न प्रयोक्तव्यमित्याशयः । तदुक्तं आचारांगेऽपि - गाथार्थ :- स्थूलादि के सम्बन्ध में परिवृद्ध आदि वचन ही बोलना चाहिए। तथा दोह्य आदि विषय में दोहादिरूप सिद्ध अर्थ के वाचक विशेषण को बोलना चाहिए। ८९ । * धर्मविरुद्ध और लोकविरुद्ध वचन निषिद्ध है * विवरणार्थ :- किसी कारण की उपस्थिति होने पर भी स्थूल मनुष्य, पशु, पक्षी, सरीसृप आदि के सम्बन्ध में परिवृद्ध आदि शब्दों का ही प्रयोग करना चाहिए। जैसे मार्ग में चलते चलते सामने से दोडते हुए बैलादि को देख कर अन्य साधु भगवंत को सावधान करने के लिए 'सामने से आते हुए परिवृद्ध बैल का परिहार करो, अपने को उस परिवृद्ध बैल से सम्हालो' इत्यादि वचन का प्रयोग करना चाहिए। मगर स्थूल, प्रमेदुर आदि शब्द का प्रयोग नहीं करना चाहिए । परिवृद्ध आदि शब्द का प्रयोग और स्थूल आदि शब्द का परिहार निम्नोक्त चार्ट से ज्ञात हो जाएगा। देखिए, विषय मनुष्य, पशु, पक्षी, सरीसृप (साँप आदि) अवाच्य स्थूल प्रमेदुर वध्य पाक्य महाकाय परिवृद्ध का `तत्तत् क्रिया मैं समर्थ ऐसा अर्थ उत्तराध्ययनटीकाकार ने किया है। प्रमेदुर का अर्थ है बहुत चर्बीवाला । वध्य का अर्थ है वधयोग्य । पाक्य का अर्थ है पाकयोग्य । अन्य विद्वान इसका अर्थ कालप्राप्त ऐसा भी करते हैं। आचारांग के वृत्तिकार ने पातनयोग्य अर्थात् देवता आदि के बलि देने योग्य ऐसा अर्थ भी बताया है। यह बैल बहुत चर्बीवाला है, यह मनुष्य मारने के योग्य वाच्य परिवृद्ध पलोपचित संजात या प्रीणीत
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy