SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ * ज्ञानचतुष्कानुपादानहेतुप्रदर्शनम् * २८३ 'उवरिल्ले नाणतिगे उवउत्तो जं च भासइ सुअंमि । सा खलु असच्चमोसा जं बाहुल्लेण सा सुत्ते । । ८४ ।। यत् श्रुते परावर्त्तनादि कुर्वन्, उपयुक्तो भाषते एषाऽसत्यामृषा यद् = यस्मात्कारणात्, सूत्रे = सिद्धान्ते, बाहुल्येन = प्रायः, सा आमन्त्रण्यादिरूपा, असत्यामृषैवास्तीति । चः = पुनः उपरितने ज्ञानत्रिके अवधिमनःपर्यायकेवलज्ञानलक्षणे, प्रत्येकं प्रत्येकमुपयुक्तो यद्भाषते साऽप्यसत्यामृषा, आमन्त्रण्यादिवत्तथाविधाध्यवसायप्रवृत्तेरिति सम्प्रदायः । ननु श्रुतभावभाषायां निरूपणीयायां न ज्ञानत्रिकस्याऽवसरः केवलज्ञानस्य श्रुतज्ञाननाशं विनाऽनुत्पादादिति चेत् ? सत्यम् आमन्त्रण्यादिरूपेति । इदं च हेतुविशेषणम् । तदुक्तं प्राचीनतरचूर्णी "सुतनाणमामंतण-पण्णवणीमातिनियमित सुतनाणोवयुत्तस्स वायणाति असच्चामोसा । " ( दश. अग. चू. पृ. १६२) अत्र 'इति' शब्दो हेतौ वर्तते। तदुक्तं हलायुधकोशे - "इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु ।" (हुला. ५/८८७) प्रकारान्तरं दर्शयति चः = पुनरिति । श्रीहरिभद्रसूर्यादिमतेनायं चकारः समुच्चयार्थ उक्तः । यद्यपि अगस्त्यसिंह सूरिभिस्तु प्रकृते - "ओहि-मणपज्जव-केवलणाणिवयणं व एस सुतभावभासा" (दश. अग. चू. पृ. १६२ ) इत्येवं वाकार उक्तः तथापि स व्यवस्थायां ज्ञेय इति न दोषः । तथाविधाध्यावसायप्रवृत्तेरिति । आमान्त्रण्यादिप्रयोजकाध्यवसायासमानाध्यवसायात् प्रवृत्तेः, ज्ञानत्रिकोपयुक्तभाषाया इति गम्यते । सम्प्रदाय इति । श्रीहरिभद्रसूर्यादिज्ञानवृद्धपुरुषसम्प्रदायः । प्रकृते चावध्यादिज्ञानोपयुक्तत्वेऽपि तेषां मूकत्वेन परप्रबोधानार्थं शब्दाश्रयणस्याऽऽवश्यकत्वाच्छुतभावभाषात्वं व्यवहारमात्रहेतुत्वात्, सत्यादिभाषालक्षणवियोगात्, असत्यामृषाभाषावर्गणाजन्यत्वाच्चासत्यामृषात्वमित्यस्माकमाभाति । तत्त्वं तु बहुश्रुता विदन्ति । ननु ज्ञानत्रिकस्यैव ग्रहणं कुतः ? किमथ ज्ञानचतुष्कग्रहणं न कृतम् ? उच्यते व्यवहारावधारणदशायां श्रुतमुखनिरीक्षकत्वेन मतेरकिञ्चित्करत्वात्, मतिश्रुतयोरतिसङ्कीर्णस्वरूपत्वात्, श्रुतकेवलिषट्स्थानपतितत्वान्यथानुपपत्तिहेतुना मतिज्ञानविशेषस्य तत्र तत्र श्रुतेऽन्तर्भावस्य महाभाष्यादौ प्रसिद्धत्वात्; बाहुल्येन व्यवहारे मत्युपयोगविनिर्मुक्तश्रुतोपयोगस्य विरहात्, श्रीसिद्धसेनदिवाकरादिमते मतिश्रुतयोरभेदाच्च श्रुतग्रहणेन मतेर्ग्रहणात्प्रकृते न ज्ञान-चतुष्कोपादानमित्यनेकान्तवादनिपुणमतिभिर्विभावनीयम् । - अप्रस्तुतार्थभिधानमेतदित्याशयेन शङ्कते नन्विति । अवध्यादिसत्त्वे श्रुतस्यावश्यम्भावात्तदुपादानमित्याशङ्कायामाह केवलज्ञानस्येति । नट्ठम्मि छउमत्थिए नाणे ( आ. नि. श्लो.) इत्यागमवचनात् केवलस्य श्रुतध्वंसाविनाभावित्वेन श्रुतविषयक असत्यामृषा भावभाषा किसकी होती है? इसका निरूपण तो बाकी ही रह गया । इस शंका की उपस्थिति होने पर प्रकरणकार ८४ वीं गाथा से श्रुतविषयक असत्यामृषा भावभाषा किसकी होती है यह बता रहे हैं। है। श्रुत उपयुक्त हो गाथार्थ :- अगले तीन ज्ञान में उपयुक्त होकर जो भाषा कही जाती है वह असत्यामृषा श्रुतभावभाषा कर जो भाषा कही जाती है वह भी असत्यामृषा श्रुतभावभाषा है, क्योंकि बहुलतया श्रुत में आमन्त्रणी आदिरूप भाषा होती है । ८४ । में * असत्यामृषा श्रुतभावभाषा * विवरणार्थ :- श्रुत का परावर्त्तनादि करते करते जो भाषा बोली जाती है वह असत्यामृषा श्रुतविषयक भावभाषा है, क्योंकि आगम की भाषा, प्रायः आमंत्रणी आदिरूप होने से, असत्यामृषा ही होती है। ठीक वैसे ही अवधिज्ञान, मनःपर्यवज्ञान और केवलज्ञान में से किसी एक में उपयोग रख कर जो भाषा बोली जाती है वह भाषा भी असत्यामृषा भाषा ही है, क्योंकि आमन्त्रणी आदि भाषा की तरह वह भाषा भी तथाविध अध्यवसाय से ही प्रवृत्त होती है। अर्थात् आमंत्रणी आदि भाषा के प्रयोजक अध्यवसाय के तुल्य अध्यवसाय से उस भाषा की प्रवृत्ति होने से वह भाषा भी आमन्त्रणी आदि भाषा की तरह असत्यामृषा भाषा ही है - ऐसा प्राचीन ज्ञानवृद्ध पुरुषों का सम्प्रदाय है। शंका :- ननु. इति । यहाँ श्रुतभावभाषा का निरूपण हो रहा है। अतः यहाँ उपयोग के विषयरूप में श्रुत की बात करना उचित १ उपरितने ज्ञानत्रिके उपयुक्तो यच्च भाषते श्रुते । सा खलु असत्यामृषा यद् बाहुल्येन सा सूत्रे । । ८४ । ।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy