SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ * साध्यविकलत्वादिदोषोदाहरणोपदर्शनम् * १७९ नलदामकुविन्द उदाहरणं लोके', लोकोत्तरेऽपि चरणकरणानुयोगमधिकृत्य तथाविधं निदर्शनमवधार्य नाधर्मयुक्तं भणितव्यम् । द्रव्यानुयोगमधिकृत्य च वादे रूपविद्याबलेन प्रवचनार्थं सावद्यमपि कुर्यात्, यथा मयूरी-नकुलीप्रभृतिविद्याभिः स परिव्राजको विलक्षीकृत इति । दोषत्वं चाऽत्र सर्वथा स्वरूपतो वाऽधर्मयुक्तत्वादिति ध्येयम्।। प्रतिलोमं = प्रतिकूलम् । (ग्रन्थाग्रं-५०० श्लोक) तत्र कथानकं प्रद्योतेन हृतस्य पुनस्तमेव हृतवतोऽभयस्य दृष्टव्यम्, इदं च मत्कोटकमार्गेणोपलब्धबिलवासानामशेषमत्कोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रजितचित्तचाणक्यावस्थापितेन चौरग्रहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति । आहरणतद्दोषता चास्याऽधर्मयुक्तत्वात् तथाविधश्रोतुरधर्मजनकत्वाच्चेति । अत एव नैवंविधोदा-हर्त्तव्यं यतिनेति।" (स्था. ४/३/३३८ वृ.) मयूरी-नकूलीप्रभृतिविद्याभिरिति । प्रभृतिशब्देन बिडालीव्याघ्यादिग्रहणम् । तदुक्तम् - 'मोरी णउली बिराली, वग्धी सीही उलूगी ओवाई। एयाओ विज्जाओ गेण्ह परिव्वायमहणीऔ।। विस्तरस्तु विशेषावश्यकभाष्यवृत्त्यादेरवसेयः । सर्वथेति। हेतुतः स्वरूपतोऽनुबन्धतश्च दोषत्वमित्यर्थः । सर्वत्र न तथासम्भव इति पूर्वकल्पशैथिल्यप्रयुक्ताऽरुच्या कल्पान्तरबोधनार्थमाह-स्वरूपतो वेति। रूपविद्यादिबलेन प्रवचनार्थ सावद्यकरणेऽपि हेतुतोऽनुबन्धतश्च दोषत्वं न सार्वत्रिकं किन्तु कदाचित्कम्, अन्यथा मैथुनमिव तदपवादतोऽपि कर्तव्यं न स्यादिति प्रदर्शनार्थं ध्येयमित्युक्तमिति मे मतिः। तत्त्वं तु बहुश्रुता विदन्ति। स्थानाङ्गवृत्तौ तु - "साध्यविकलत्वादिदोषदुष्टं तद्दोषाहरणं, यथा नित्यः शब्दोऽमूर्तत्वाद् घटवत् । इह साध्यसाधनवैकल्यं नाम दृष्टान्तदोषः । यच्चासभ्यादिवचनरूपं तदपि तद्दोषाहरणं यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्त्तनवदिति। यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव यथा सत्यं धर्ममिच्छन्ति लौकिकमुनयोऽपि - 'वरं कूपशताद्वापी, वरं वापीशतात्क्रतुः । वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम्' ।। [महाभारते - आदिपर्व - ७४/१०२] इति वचनवक्तृनारदवदिति। अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्मप्रतीतिराहितेति आहरणतद्दोषतेति । यथा वा - बुद्धिमता केनाऽपि कृतमिदं जगत् सन्निवेशविशेषवत्त्वात् घटवत्, स चेश्वर इति । अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिध्यतीति, ईश्वरश्च स विवक्षित "इति व्याख्यातमिति । अत्र बहु वक्तव्यम् । * तद्दोष उदाहरण में अधर्मयुक्त उदाहरण १/३ * तद्दोषश्च. इति । उपमान का तृतीय भेद है तद्दोष उदाहरण । यहाँ बहुव्रीहिसमास का आश्रय करने से तद्दोष का अर्थ होगा दुष्ट उदाहरण । वह इस तरह, तत् पद से उदाहरण ग्राह्य है। उदाहरण का दोष जिसमें है वैसा उदाहरण अर्थात् दोषवाला = दुष्ट उदाहरण । यहाँ दुष्ट उदाहरण में भी चार भेद हैं (१) अधर्मयुक्त, (२) प्रतिलोम, (३) आत्मोपन्यास (४) दुरुपनीत । ___ तत्र. इति । दुष्ट उदाहरण के प्रथम भेदस्वरूप अधर्मयुक्त सदोष उदाहरण में पनलदाम नामक कुविन्द = झुलाहा का लौकिक उदाहरण प्रसिद्ध है। लौकिक सदोष उदाहरण को जान कर वैसा अधर्मयुक्त नहीं बोलना यह लोकोत्तर उदाहरण होता है यह चरणकरणानुयोग में अधिकृत अधर्मयुक्त सदोष उदाहरण है। द्रव्यानुयोग में अधिकृत अधर्मयुक्त सदोष उदाहरण यह है कि - वाद में रूपविद्या के बल से शासन की प्रभावना के लिए सावध भी कार्य करना चाहिए जैसे कि मयूरी, नकुली आदि विद्या के बल से रोहगुप्त ने उस परिप्राजक के दाँत खट्टे कर दिये थे। यहाँ सर्वथा अधर्मयुक्त होने से या स्वरूपतः अधर्मयुक्त होने से उदाहरण में दुष्टता है, सदोषता है। इसके उपर गहरे चिंतन की आवश्यकता है इस बात की सूचना देने के लिए विवरणकार ने यहाँ ध्येयं पद का प्रयोग किया है। इस तरह तद्दोष के आद्य भेद अधर्मयुक्त उदाहरण का व्याख्यान पूर्ण हुआ। * प्रतिलोम तद्दोष उदाहरण २/३ * प्रतिलोमं. इति। अब विवरणकार तद्दोष के द्वितीय भेद प्रतिलोम उदाहरण का निरूपण करते हैं। प्रतिलोम का अर्थ है प्रतिकूल । प्रतिकूल आचरण-तर्क-वाद आदि का जिसमें निरूपण हो वह प्रतिलोम तद्दोष उदाहरण है। यहाँ लौकिक उदाहरण १ 'लोके' इति द्वितीयं पदमधिकं भाति।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy