SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ * विश्वनाथवचनस्याऽविश्वसनीयत्वाविष्करणम् १६९ मधिकृत्योक्तम्। द्रव्यानुयोगमधिकृत्य तु द्रव्याद्यपेक्षयाऽऽत्मादेरेकान्तनित्यतावादिनां सुख-दुःखाभावप्रसङ्गादिनिदर्शनं द्रष्टव्यम् ।१। उपायः = अभिलषितवस्त्ववाप्त्यर्थो व्यापारः । तद्विषयमुदाहरणं उपायोदाहरणम् । सोऽपि च द्रव्यादिभेदादपायवच्चतुर्विधः । तत्र सूर्यभिप्रायेण तु स्थैर्यमिति सम्यक्त्वस्थिरीकरणम् । तदीयचूर्णौ 'अवातो दरिसिज्जति संवेगत्थं सम्मत्तथिरीकरणत्थं चेति । (दश. अग. चू. पृ. २२) उक्तम् । चरणकरणानुयोगमधिकृत्येति । यद्यप्यत्र प्रदर्शितचरणकरणानुयोगाधिकृतोदाहरणानां क्वचिद् द्रव्यानुयोगाधिकृतोदाहरणानां च समरादित्यकथाग्रन्थप्रदर्शितसङ्कीर्णकथालक्षणाक्रान्तत्वं धर्मकथानुयोगाधिकृतत्वं वा न तु शुद्धं चरणकरणानुयोगत्वं द्रव्यानुयोगत्वं वा तथापि तथैव व्यवहारात् तत्तदंशप्राधान्यार्पणे तदन्यतरस्यैव पर्यवसानात्तथाभिधानं न दुष्टमिति पर्यालोचयामि । तत्त्वं पुनः बहुश्रुता विदन्ति । - सुख-दुःखाभावप्रसङ्गादिति । द्रव्य-क्षेत्र - काल-भावैरविचलितस्वभावस्याऽऽत्मनोऽभ्युपगमे दुःखितावस्थाया अपरित्यागेन सुखितत्वेनाभवनात्सुखं दुःखाभावश्च कथं युज्येते? अन्यथा अन्यथात्वपरिणतेरात्मनोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावरूपं नित्यत्वं नैयायिकाद्यभ्युपगतं विशीर्येत । आदिशब्दात् बन्धमोक्षाभावप्रसङ्गादेर्ग्रहः । एवमेकान्तक्षणिकत्वपक्षेऽपि द्रष्टव्यम् । तदुक्तं निर्युक्ता सुह - दुक्खसंपओगो न विज्जई निच्चवायपक्खमि । एगंतुच्छेअंमि अ सुहदुक्खविगप्पणमजुत्तं ।। (दश.नि.श्लो. ६० ) इदं द्रव्यानुयोगमधिकृत्य द्रव्यापायाहरणं क्षेत्राद्यपायाहरणानामुपलक्षणम् । तद्यथा - द्रव्यानुयोगमधिकृत्य क्षेत्रापाये आवरणाभावात्मकत्वाभ्युपगमेनाकाशात्मकक्षेत्रस्यैकान्ततुच्छतावादिनां सौगतानामवगाहनाद्यभावप्रसङ्गनिदर्शनम्, कालापाये कालस्यैकान्ततुच्छतावादिनां शौद्धोदनीमेकान्तनित्यतावादिनां च नैयायिकादीनां परत्वापरत्वप्रतिनियतर्तुमासादिविभाग-प्रसवनैयत्याद्यभावप्रसङ्गनिदर्शनम् । एतेन "यस्य सूर्यपरिस्पन्दापेक्षया यस्य सूर्यपरिस्पन्दोऽधिकः स जयेष्ठः, यस्य न्यूनः स कनिष्ठ" (का. १२३ मुक्ता वृ.) इति विश्वनाथपञ्चाननभट्टवचनं निरस्तम् एवं सति कालोच्छेदप्रसङ्गात् । एवं भावापाये वर्ण- गन्धादीनां द्रव्यत एकान्तभिन्नतावादिनां तुच्छतावादिनां च 'नीलरूपतया घटः परिणत' इत्यादिप्रत्ययाभावप्रसङ्गादिनिदर्शनं द्रष्टव्यमिति दिग् । उपाय इति । अत्र स्थानाङ्गवृत्तौ "उपायः = उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री, स यत्र द्रव्यादावुदृष्टांत चरणकरणानुयोग का आश्रय कर के बताये गये हैं। * द्रव्यानुयोग में अपाय आहरण द्रव्यानु. इति । द्रव्यानुयोग का आश्रय कर के द्रव्यादि अपाय के दृष्टांतों को इस तरह जानना चाहिए। जैसे कि जो नैयायिकादि आत्मा को द्रव्यादि की अपेक्षा से एकान्त नित्य मानते हैं उनके मत में आत्मा में सुख या दुःखाभाव कभी भी मुमकिन नहीं है, क्योंकि 'आत्मा एकान्तनित्य है' इस वचन का मतलब यह है कि त्रिकाल में आत्मा में कुछ भी परिवर्तन नहीं होता है। आत्मा संसारावस्था में दुःखी है तब वह सदा के लिए दुःखी ही रहेगी, क्योंकि किसी काल में एकान्तनित्य आत्मा में सुख उत्पन्न नहीं हो सकता है या दुःख का ध्वंस भी नहीं हो सकता है। यदि 'आत्मा पूर्वक्षण में दुःखी है और उत्तरक्षण में सुखी है'- ऐसा नैयायिक माने तब उसको 'आत्मा एकान्तनित्य है'- इस पक्ष का त्याग करना पडेगा। इस तरह एकान्तनित्य आत्मद्रव्यवादी के मत में अपाय = अनिष्टापत्ति का निदर्शन वह द्रव्यानुयोगाधिकृत द्रव्यापाय उदाहरण है। इस तरह द्रव्यानुयोग में अधिकृत क्षेत्राद्यपायविषयक उदाहरण की भावना करनी चाहिए। * उपाय आहरण के चार भेद २/१* उपाय इति । उदाहरण का द्वितीय भेद है उपाय उपाय का मतलब है इष्ट वस्तु की प्राप्ति के लिए प्रवृत्ति । उक्त उपाय विषयक जो उदाहरण है वह उपायउदाहरण कहा जाता है। अपाय उदाहरण की तरह उपाय उदाहरण के भी चार भेद हैं। अर्थात् द्रव्योपायउदाहरण, क्षेत्रोपायउदाहरण, कालोपायउदाहरण, भावोपायउदाहरण । धातुवादादि लौकिक द्रव्योपायउदाहरण है।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy