SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ * शशधरशर्ममताऽऽलोचनम * १०७ या रूढिमतिक्रम्य योगार्थेन = व्युत्त्पत्त्यर्थसम्भवमात्रेण, न निश्चयं करोति एषा सम्मतसत्या यथा पद्मे पङ्कजभाषा । इयं हि शैवालादीनामपि समाने पङ्कसम्भवत्वेऽरविन्द एव प्रवर्तते, न तु शैवालादाविति सम्मतसत्या। एवं च "समुदायशक्तिप्रतिसन्धानवैकल्यप्रयुक्ताबोधकत्ववत्पदघटिता भाषा सम्मतसत्या" इति फलितम्। निपूर्वकरूपधात्वर्थे तदेकदेशे ज्ञाने वाऽन्वयः, व्यापारश्चाऽत्र शब्दप्रयोगात्मकः । तथा च सम्मतसत्याविषयकज्ञानानुकूलशब्दप्रयोगात्मकव्यापारानुकूलवर्तमानकालिककृतिमान् ग्रन्थकार इत्यर्थ | रूढिमतिक्रम्येति । समुदायशक्तिमुपेक्ष्येत्यर्थः । अयं भावः केवलयाऽवयवशक्त्या न शैवालादौ पद्मप्रयोगः तत्र रूढ्यर्थाभावात् रूढिप्रकारकज्ञानस्य केवलयौगिकार्थज्ञाने स्वनिरूपितप्रकारताश्रयाभाववत्त्वसम्बन्धेन प्रतिबन्धकत्वात्। रूढ्यर्थतावच्छेदकपद्मत्वावच्छिन्नविशेष्यत्वाऽनिरूपितरूढ्यर्थतावच्छेदकसमानाधिकरणावयवार्थतावच्छेदकपङ्कजनिकर्तृत्वावच्छिन्नविषयताकशाब्दबुद्धित्वावच्छिन्नं प्रति पद्मपदरूढिज्ञानस्य प्रतिबन्धकत्वात्, पद्मविशेष्यकयौगिकार्थबुद्धेः प्रतिबध्यतावच्छेदकानाक्रान्तत्वेन पद्मबोधस्तु स्यादेव। वस्तुतस्तु प्रथमोपस्थितिविषयत्वात् समुदायशक्त्युपस्थापिते रूढ्यर्थ एवावयवार्थस्याऽन्वयो भवति । एतेन - "न तु पद्मत्वविशिष्टे पङकजनिकर्तत्वं तद्विशिष्टे चाऽऽनयनमिति प्रतीतिः। यद्वा पङकजनिकर्तृत्वानां प्रत्येकपदोपस्थापितानां प्रथमतस्तावदन्वयबोधस्तदनन्तरं तेन समं पद्मत्वस्याऽनन्तरमानयनेनाऽन्वय इति" (न्या. सि. दी. पृ.५९) शशधरशर्मणो वचनं निरस्तम् समुदायशक्त्युपस्थापितपद्मेऽवयवार्थपङ्कजनिकर्तुरन्वयस्य व्युत्पन्नत्वात् रूढ्यर्थस्यैव प्रथमं लाभात्, समुदायशक्तेरवयवशक्त्यपेक्षया बलवत्त्वात्। प्रकरणकारस्याप्यत्रैव तात्पर्यम्, अवयवशक्तयुपस्थापिते समुदायशक्तिविषयस्याऽन्वयस्येष्टत्वे तु रूढिमतिक्रम्य योगार्थेन निश्चयं न करोतीत्युक्त्यनुपपत्तेः । व्यवहारनयमतप्रदर्शनमेतत् । ततश्च न नयोपदेशादिग्रन्थविरोध इति समाकलितस्याद्वादैदम्पर्यैः सुदृढं विभावनीयम्। - समुदायशक्तीत्यादि । समुदायशक्तिः = रूढिः तस्याः प्रतिसन्धानं = ज्ञानं; तवैकल्यप्रयुक्तं अबोधकत्वं = शाब्दबोधाऽजनकत्वं यत्र तत् तेन पदेन घटितेत्यर्थः । सम्मतसत्येति। इयं च परेषां योगरूढत्वेन सम्मतेति ध्येयम् । ननु समुदायशक्तिबोधविरहप्रयुक्ताऽननुभावकत्वं तु जनपदसत्यभाषाघटकपदेऽप्यस्तीति सम्मतसत्यभाषालक्षणस्य जनपदसत्यायामतिव्याप्तिः अलक्ष्यगमनादित्याशयेन कश्चिदाशङ्कते अथैवमिति। "क्वचित् समुदायशक्तिविकलानां _* सम्मतसत्यभाषा-२ * विवरणार्थ :- या. इति । जो भाषा रूढि यानी पद की समुदाय शक्ति का उल्लंघन = उपेक्षा कर के सिर्फ योगार्थ से अर्थात् व्युत्पत्त्यर्थ=अवयवार्थ की संभावना मात्र से अर्थ का निश्चय न कराती हो वह भाषा सम्मतसत्य भाषा है। अवयवार्थ व्युत्पत्त्यर्थ-योगार्थ है पंकसंभवत्व यानी पंकजनिकर्तृत्व अर्थात् कीचड में उत्पन्न होना। यह योगार्थ तो कादव-कीचड में उत्पन्न होनेवाली शेवाल, वनस्पति, जीवजंतु, किडे आदि में भी रहता है। फिर भी पंकज शब्द की प्रवृत्ति शेवाल-किडे आदि में नहीं होती है, किन्तु अरविन्द में ही होती है। पंकज शब्द से अरविन्द का ही निश्चय होता है - यह बात तो आबाल-गोपाल प्रसिद्ध है। योगार्थ और रूढ्यर्थ से युक्त अरविंद = पद्म का ही पंकज शब्द से निश्चय होता है-यह बात सर्वजनसम्मत होने से यह भाषा सम्मतसत्य भाषा है। इस तरह विचार-विमर्श करने से सम्मतसत्य भाषा का लक्षण यह फलित होता है कि - 'समुदायशक्ति के अज्ञान से जिनमें अर्थबोधकता न हो ऐसे पदों से घटित भाषा सम्मतसत्य भाषा है'। * सम्मतसत्य भाषा का लक्षण अतिव्याप्तिदोषग्रस्त - पूर्वपक्ष * पूर्वपक्ष :- अथ. इति। समुदायशक्ति ज्ञान के अभाव से जिन शब्द में अर्थ की अबोधकता हो ऐसे पदों से घटित भाषा सम्मतसत्य है - ऐसा लक्षण बनाने पर तो जनपदसत्यभाषा में भी अतिव्याप्ति आयेगी, क्योंकि जनपदसत्य भाषा के घटक शब्द की समुदायशक्ति का ज्ञान न होने पर वे शब्द अर्थ के बोधक नहीं होते हैं। अतः अलक्ष्यभूत जनपदसत्य भाषा में सम्मतसत्य के लक्षण की अतिव्याप्ति आयेगी।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy