________________
परिशिष्ट-१
१८७
तस्स मणुसस्स तुट्ठो, भोगो दिण्णो, राया भणइ-अणुणईए मग्गह, जाव लद्धं, पत्थयणं गहाय पुरिसा गया, दिट्ठो वणसंडो, जो गेण्हइ फलाणि सो मरइ, रण्णो कहियं, भणइ-अवस्सं आणेयवाणि, अक्खपडिया वच्चंतु, एवं गया आणेन्ति, एगो पविट्ठो सो बाहिं उच्छुब्भइ, अन्ने आणंति, सो मरइ, एवं काले वच्चंते सावगस्स परिवाडी जाया, गओ तत्थ, चिंतेइ-मा विराहियसामन्नो कोइ होज्जत्ति निसीहिया नमोक्कारं च करेंतो ढुक्कइ, वाणमंतरस्स चिंता, संबुद्धो, वंदइ, भणइ-अहं तत्थेव साहरामि, गओ, रण्णो कहियं, संपूइओ, तस्स ओसीसे दिणे दिणे ठवेइ, एवं तेण अभिरई भोगा य लद्धा, जीवयाओ य, किं अनं आरोग्गं ?, रायावि तुट्ठो ॥
परलोए नमोक्कारफलं-वसंतपुरे णयरे जियसत्तू राया, तस्स गणिया साविया, सा चंडपिंगलेण चोरेण समं वसइ । अत्रया कयाइ तेण रण्णो घरं हयं, हारो णीणिओ, भीएहिं संगोविज्जइ । अत्रया उज्जाणियागमणं, सव्वाओ विभूसियाओ गणियाओ वच्चंति, तीए सव्वाओ अइसयामित्ति सो हारो आविद्धो, जीसे देवीए सो हारो तीसे दासीए सो नाओ, कहियं रण्णो, सा केण समं वसइ ?, कहिए चंडपिंगलो गहिओ, सूले भिन्नो, तीए चिंतियं-मम दोसेण मारिओत्ति सा से नमोक्कारं देइ, भणइ य-नीयाणं करेहि जहा-एयस्स रण्णो पुत्तो आयामित्ति, कयं, अग्गमहिसीए उदरे उववण्णो, दारओ जाओ, सा साविया कीलावणधावीया जाया । अनया चिंतेइ-कालो समो गम्भस्स य मरणस्स य, होज्ज कयाइ, रमवेंती भणइ-मा रोव चंडपिंगलत्ति, संबुद्धो, राया मओ, सो राया जाओ, सुचिरेण कालेण दोवि पव्वइयाणि, एवं सुकुलपच्चायाई तम्मूलागं च सिद्धिगमणं ।।।
अहवा बितियं उदाहरणं-महुराए णयरीए जिणदत्तो सावओ, तत्थ हुंडिओ चोरो, णयरं मुसइ, सो कयाइ गहिओ सूले भित्रो, पडिचरह बितिज्जयावि से नज्जिहिंति, मणूसा पडिचरंति, सो सावओ तस्स नाइदूरेण वीईवयइ, सो भणइ-सावय ! तुमंसि अणुकंपओ तिसाइओऽहं, देह मम पाणियं जा मरामि, सावओ भणइ-इमं नमोक्कारं पढ जा ते आणेमि पाणियं, जइ विस्सारेहिसि तो आणीयंपि ण देमि, सो ताए लोलयाए पढइ, सावओवि पाणियं गहाय आगओ, एव्वेलं पाहामोत्ति नमोक्कारं घोसंतस्सेव निग्गओ जीवो, जक्खो आयाओ । सावओ तेहिं माणुस्सेहिं गहिओ चोरभत्तदायगोत्ति, रण्णो निवेइयं, भणइ-एयंपि सूलं भिंदह, आघायणं निज्जइ, जक्खो ओहिं पउंजइ, पेच्छइ सावयं, अप्पणो य सरीरयं, पव्वयं उप्पाडेऊण णयरस्स उवरिं ठाऊण भणइ-सावयं भट्टारयं न याणेह ?, खामेह, मा भे सब्वे चूरेहामि, देवणिम्मियस्स पुवेण से आययणं कयं, एवं फलं लब्भइ नमोक्कारेणेति गाथार्थः ।।१०१२।।
(२४/२) पृ. ६८ पं. १
(आवश्यकनियुक्ति मलयगिरि टीका) (मलय०) सम्प्रति यथाक्रममेवादीनधिकृत्योदाहरणानि प्रतिपादयतिइहलोगम्मि तिदंडी १ सादिव्वं २ माउलिंगवणमेव ३ । परलोइ चंडपिंगल ४ हुंडिअजक्खो ५ य दिटुंता ।।१०२५।।
इहलोके नमस्कारात् फलसम्पत्ती, अत्रोदाहरणम्-त्रिदंडी, एगस्स सावगस्स पुत्तो धम्मं न लएइ, सो य सावगो कालगतो, सो वियाररहितो एवं चेव विहरइ, अन्नया तेसिं घरसमीवे परिवायगो आवासितो,