________________
परिशिष्ट-१
१८३ सागरमणुपविसेज्जा । से णं जलहत्थि-महिस-गोहिग-मयर-महामच्छ-तंतु-सुंसुमार-पभितीहिं दुट्ठसावतेहिं अभेसिए चेव सव्वं पि सागरजलं आहिंडिऊण जहिच्छाए जच्च-रयण-संगहं करिय अहयसरीरे आगच्छे, ताणं च अंतरंड-गोलियाणं संबंधेण ते वराए गोयमा ! अणोवमं सुघोरं दारुणं दुक्खं पुवज्जिय रोह-कम्म-वसगा अणुभवंति ।
से भयवं ! केणं अटेणं ? 'गोयमा ! तेसिं जीवमाणाणं कोसमझे ताओ गोलियाओ गहेउं जे जया उण ते धिप्पंति, जया बहुविहाहिं णियंतणाहिं महया साहसेणं सण्णद्ध-बद्धकरवाल-कुंत-चक्काइ-पहरणाडोवेहिं बहु-सूर-धीर-पुरिसेहिं बुद्धीपुव्वगेणं सजीवियडोलाए घेप्पंति । तेसिं च घेप्पमाणाणं जाइं सारीर-माणसाइं दुक्खाइं भवंति, ताइं सव्वेसुं नारयदुक्खेसुं जइ परं उवमेज्जा ।
(११) 'से भयवं ! को उण ताओ अंतरंडगोलियाओ गेण्हेज्जा' ? गोयमा ! तत्थेव लवणसमुद्दे अस्थि रयणदीवं नाम अंतरदीवं । तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए जोयणसएहिं । तं निवासिणो मणुया ।। ____ 'भयवं ! कयरेणं पओगेणं ?' खेत्तसभावसिद्धेणं पुचपुरिससिद्धेणं च विहाणेणं? ‘से भयवं ! कयरे उण से पुवपुरिससिद्धे विही तेसिं' ? ति गोयमा ! तहियं रयणदीवे अस्थि वीसं-एगूणवीसं अट्ठारस-दसट्ठ-सत्त-थणू-पमाणाइं घरट्टसंठाणाई वरवइर-सिलासंपुडाइं, ताई च विघाडेऊणं ते रयणदीवनिवासिणो मणुया पुव्वसिद्धखेत्तसहावसिद्धणं चेव जोगेणं पभूयमच्छियामहूए अब्भंतरओ अच्चंतलेवाडाइं काऊणं तओ तेसिं पक्क-मंसखंडाणि बहूणि जच्च-महु-मज्ज-भंडगाणि-पक्खिवंति । तओ एयाइं करिय सुरुंद-दीह-महद्दम-कट्ठहिं आरुभित्ताणं सुसाउ-पोराण-मज्ज-मच्छिगा महूओ य पडिपुण्णे बहूए लाउगे गहाय पडिसंतावदायगथलमागच्छंति । जाव णं तत्थागए समाणे ते गुहावासिणो मणुया पेच्छंति, ताव णं तेसिं रयणदीवगणिवासिमणुयाणं वहाय पडिधावंति । तओ ते तेसिं य महुपडिपुत्रं लाउगं पयच्छिऊणं अब्भत्थपओगेणं तं कट्ठ-जाणं जइणयरवेगं दुवं खेविऊणं रयणदीवाभिमुहं वच्चंति । इयरे य तं महुमासादियं पुणो सुट्टयरं तेसिं पिट्ठीए धावंति । ताहे गोयमा ! जाव णं अच्चासण्णे भवंति, ताव णं सुसाउ-महु-गंध-दव्व-सक्कारिय-पोराण-मज्जं लाउगमेगं पमोत्तूण पुणो वि जइणयरवेगेणं रयणदीव-हुत्तो वच्चंति । इयरे य तं सुसाउ-महु-गंधदव्व-संसक्करिय पोराण-मज्जमासाइयं पुणो सुदक्खयरे तेसिं पिट्ठीए धावति । पुणो वि तेसिं महुपडिपुण्णं लाउगमेगं मुंचंति ।
(१२) एवं ते गोयमा ! महु-मज्ज-लोलीए संपलग्गे तावाणयंति जाव णं ते घरट्टसंठाणे वइरसिलासंपुडे । ता जाव णं तावइयं भूभागं संपरावंति ताव णं जमेवासण्णं वइरसिला