SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ १५३ अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तज्जघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्यतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं । यदप्येषां संयमित्वेऽपि षड्लेश्याभिधानं तदप्याद्यानां भावपरावृत्तिमपेक्ष्य 'आगारभावमायाए वा से सिया पलिभागमायाए वा से सिया' इत्याद्यागमप्रामाण्यादविरुद्धमेव, इत्यलं प्रसङ्गेनेति ।। (८) पृ. ३५ पं. ९ (भगवतीसूत्र) रागद्वारे- . पुलाए णं भंते ! किं पडिसेवए होज्जा अपडिसेवए होज्जा ?, गोयमा ! पडिसेवए होज्जा णो अपडिसेवए होज्जा, जइ पडिसेवए होज्जा किं मूल-गुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होज्जा ?, गोयमा ! मूलगुणपडिसेवए वा होज्जा उत्तरगुणपडिसेवए वा होज्जा, मूलगुणपडिसेवमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेज्जा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अनयरं पडिसेवेज्जा । बउसे णं पुच्च्छा, गोयमा ! पडिसेवए होज्जा णो अपडिसेवए होज्जा, जइ पडिसेवए होज्जा किं मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए वा होज्जा ?, गोयमा ! णो मूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होज्जा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेज्जा, पडिसेवणाकुसीले जहा पुलाए । कसायकुसीले णं पुच्छा, गोयमा ! णो पडिसेवए होज्जा अपडिसेवए होज्जा, एवं निग्गंथेवि, एवं सिणाएवि ६।। (सू० ७५५) (टीका) प्रतिसेवनाद्वारे च-'पुलाए ण'मित्यादि, 'पडिसेवए'त्ति संयमप्रतिकूलार्थस्य सज्वलनकषायोदयात्सेवकः प्रतिसेवकः संयमविराधक इत्यर्थः 'मूलगुणपडिसेवए'त्ति मूलगुणाः-प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन सेवको मूलगुणप्रतिसेवकः, एवमुत्तरगुणप्रतिसेवकोऽपि नवरमुत्तरगुणा-दशविधप्रत्याख्यानरूपाः, 'दसविहस्स पच्चक्खाणस्स'त्ति तत्र दशविधं प्रत्याख्यानं 'अनागतमइक्कंतं कोडीसहिय'मित्यादि प्राग्व्याख्यातस्वरूपम्, अथवा 'नवकारपोरिसीए' इत्याद्यावश्यकप्रसिद्धम् 'अन्नयरं पडिसेवेज्ज'त्ति एकतरं प्रत्याख्यानं विराधयेत्, उपलक्षणत्वाच्चास्य पिण्डविशुद्ध्यादिविराधकत्वमपि संभाव्यत इति ६।।सू. ७५५।। (९) पृ. ३८ पं. २४ (दर्शनशुद्धिप्रकरण) ननु तथाविधबुद्धिबलाद्यभावात् कथमिदानीं चारित्रसंभवः ? इत्याहुःकालोचियजयणाए मच्छररहियाण उज्जमंताणं ।। जणजत्तारहियाणं होइ जइत्तं जईण सया ॥१७२।। सुगमा । नवरम्, जनयात्रारहितानां कृतप्रतिकृतिसुखदुःखचिन्तादिलोकव्यवहारमुक्तानाम् । सदेति यावत्तीर्थम् ।।१७२।।
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy