SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ १४३ 'तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च - 'संसत्तो य इदाणीं सो पुण गोभत्तलंदए चेव । उच्चिट्ठमणुच्चिटुं जं किंची छुब्भई सब् ।।१।। (संसक्तश्चेदानीं स पुनर्गोभक्तलन्दके चैव । उच्छिष्टमनुच्छिष्टं यत्किञ्चित् क्षिप्यते सर्वम् ।।१।।) एमेव य मूलुत्तरदोसा य गुणा य जत्तिया केइ । ते तम्मिवि सन्निहिया संसत्तो भण्णई तम्हा ।।२।। (एवमेव च मूलोत्तरदोषाश्च गुणाश्च यावन्तः केचित् । ते तस्मिन् सन्निहिताः संसक्तो भण्यते तस्मात् ।।२।।) रायविदूसगमाई अहवावि णडो जहा उ बहुरूवो । अहवा वि मेलगो जो हलिहरागाइ बहुवण्णो ।।३।। (राजविदूषकादयोऽथवाऽपि नटो यथा तु बहुरूपः । अथवाऽपि मेलको यो हरिद्ररागादिः बहुवर्णः ।।३।।) एमेव जारिसेणं सुद्धमसुद्धण वाऽवि संमिलइ । तारिसओ च्चिय होति संसत्तो भण्णई तम्हा ।।४।। (एवमेव यादृशेन शुद्धेनाशुद्धेन वाऽपि संवसति । तादृश एव भवति संसक्तो भण्यते तस्मात् ।।४।।) सो दुविकप्पो भणिओ जिणेहि जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अण्णो ।।५।। (स द्विविकल्पो भणितो जिनैर्जितरागद्वेषमोहैः ।। एकस्तु संक्लिष्टोऽसंक्लिष्टस्तथाऽन्यः ।।५।।) पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ।।६।। (पञ्चाश्रवप्रवृत्तो यः खलु त्रिभिगौरवैः प्रतिबद्धः । स्त्रीगृहिभिः संक्लिष्टः संसक्तः संक्लिष्टः स तु ।।६।।) पासत्थाईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई पियधम्मो अहव इयरो उ ।।७।।' (पार्श्वस्थादिकेषु संविग्नेषु च यत्र मिलति तु । तत्र तादृशो भवति प्रियधर्मा अथवा इतरस्तु ।।७।।) एषोऽसंक्लिष्टः, 'यथाछन्दोऽपि च' यथाछन्दः-यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च - 'उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ।।१।।
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy